________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच० ८ प्रस्तावः
मरणं
॥२७१॥
तत्थ नीईवि, किं बहुणा ?, एवं जपिरस्स तुह चेव इहयं जुज्झइ विणासो काउं, जंच न कीरइ तं न य तेउत्ति कलि- त शतानीकऊण, इय निभत्थिऊण दृओ निद्धमणेण कंठे घेत्तूण निच्छूढो, गओ य सो चंडपजोयसमीवे, साहिओ य चउग्गुणो नियवइयरो, इमोवि तेण दृयवयणेण वाढं रुट्ठो सच्चबलेण परियरिओ पयहो कोसंबीए, अणवरयपयाणएहि य
मृगावती
प्रपंच.. आगच्छंतं निसामिऊण सयाणिओ अप्पबलो तहाविहसंखोहसमुप्पन्नाइसारो मओ, तओ मिगावईए चिंतियं-18 राया ताव संखोभेण विणट्ठो, पुत्तोऽवि असंजायबलो एयस्साणणुसरणे मा विवजिही, एयाणुस्सरणंमि गरुओ कुलकलंको, तम्हा इमं पत्तकालं-इहट्ठिया अचंतमणुलोमवयणवित्थरेण चेव कालहारिं करेमि पच्छा जमुचियं तमाचरिस्सामित्ति चिंतिऊण भणाविओ दूयवयणेण चंडपज्जोयनरिंदो, जहा-राए सयाणिए परोक्खम्मि तं चेव मए सरणं, केवलं मम पुत्तो असंपत्तवलो मए विमुक्को समाणो पचंतनरिंदेहिं पेल्लेजिही, इमं च सोचा परमहरिसपगरिसमुबहतेण भणावियं रन्ना-पिए! मम पयंडभुयदंडपरिग्गहिए तुह सुए को चिरजीवियत्थी पयं काउं समीहिज्जा?, तीए भणियं-अस्थि महाराय !, केवलं उस्सीसए सप्पो जोयणसए वेजो, विणट्ठम्मि कजे किं तुमं काहिसि ?, अओ जइ निप्पच्चवायं मए सह संगममभिलससि ता उजेणिपुरीसमुभवार्हि निहुराहिं इट्टियाहि इमीए नयरीए
ID॥२७१॥ चउदिसि कारवेसु समुत्तुंगपायारपरिक्खेवंति, इमं चायन्निऊण पडिवन्नं राइणा, तओ चउद्दसवि नियरायाणो सबला धरिया मग्गम्मि, पुरिसपरंपराए य आणियाओ इट्टगाओ, निम्मविओ पायारो, तओ तीए भण्णइ-इयाणिं |
CARSACAARAK
For Private and Personal Use Only