________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ७ प्रस्तावः
॥ २३७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मरिसभरचित्तवयणाडंबराऊरियभवणन्भं तरुच्छलंत पडिसद्दयच्छलेन अणुमन्निव निग्गओ सकेण सह जुज्झिउं सो भयभीयाए सामाणियसभाए, अह ईसिजायविवेगेण पुणो चिंतियं चमरेण- एए मम सामाजियसभावत्तिणो असुरा बाढं भायंति पुरंदरस्स, ता सम्मं न मुणिजइ कज्जगई, जइ पुण तत्तो हवेज गंजणा अंओ तदभिहम्ममाण को मए सरणं पवज्जणिजोत्ति परिभाषिऊण पउत्तो ओही, दिट्ठो य भयवं महावीरो सुसुमारपुरपरिसरतरु संडे पडिमापडिवन्नो, तं च दट्टूण समुडिओ सयणिजाओ, नियंसियं देवदुसं, गओ नाणाविहवयरमयपहरणपडिहत्थाए चोप्पालगनामाए पहरणसालाए, कर्यंत भुयदंडविग्भमं गहियं महप्पमाणं परिहरयणं, तयणंतरं साहिलासं नयगंजलीहिं विजमाणो असुरतरुणीहिं किंकायश्यावामूढेहिं निरिक्खिजमाणो अंगरक्खेहिं दुत्रिणीओत्ति उवेहिजमाणो सामाणियासुरेहिं किंपि भविस्सर इह इति संसइजमाणो भुवणवइवग्गेण निग्गओ चंमरचंचारायहाणीओ, वेगेण य गच्छंतो संपत्तो भयवओ महावीरस्स समीवं, तिपयाहिणीकाऊण वंदिओ परमभत्तीए, पवत्तो विन्नवेडं, जहानाइ ! तुह पायपंकयाणुभावेण दुलहावि पुज्जंति मणोरहा, अओ इच्छामि तुह निस्साए पुरंदरं हयपरकमं परिमुक्कपहुत्तणाभिरामभियाणिं काउंति भणिऊण अवकंतो उत्तरपुरच्छिमंमि दिसिविभागे, समारद्धो वेउचियसमुग्धाओ, विउचियं वेगं महंतं घोरायारं जोयणलक्खप्पमाणमेत्तं सरीरं । तं च केरिसं १
उत्तुंग घोरसी सग्गभाग घोलंतकुंतलकलावं | अंजणगिरिसिहरं पिव नवमेहसमूहपरियरियं ॥ १ ॥
For Private and Personal Use Only
सामानिकदेवोपदेशः
गमनाय वैक्रियं.
॥ २३७ ॥