________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ६ प्रस्तावः
॥ २०८ ॥
www.kobatirth.org
मजं ताव विसिट्ठजणपेयवज्झं, अमेज्झरसंपि व परिहरणिजं दूरओ, न मणसावि तपिवासा कायद्या, एयं हि पिजमाणं निद्वावेइ दक्षिणं अवणेइ विसिद्धत्तणं जणेइ उम्मायं संपाडेइ विहलत्तणं दावेइ कज्जहाणिं पयडेह अत्तमम्माणि लज्जावेद मित्ताई कलुसेर बुद्धिपसरं विनडेर कुलजाइओ भंजावेइ निम्मलं सीलं उप्पाएर वेरपरंपराओ सेर धम्मकम्माओ संजोएड अकुलीणजणमेत्तीए अभिगमावेइ अगम्माणि भक्खावेइ अभक्खाणि उवहसावेद गुरुजणं मइलावेइ सयणवग्गं बोलावेइ अबोलणिजाणि, तहा इमं हि मजपाणं मूलं असुइत्तणस्स अवगासो वेरियाणं पडिबोहो कोहाईणं संकेयद्वाणं पराभवाणं अट्ठाणीमंडवो अणत्थाणं । अवि
पञ्चपि य दावे कलुभावं जमेत्थ जंतूणं । मज्जस्स तस्स का होज्ज चंगिमा पावमूलस्स ? ॥ १ ॥ चरमुग्गतालपुडभक्खणेण अत्ता विणासमुवणीओ । मा मज्जपाणवत्थाए थेवमित्तंपि संठविओ ॥ २ ॥ तोचि लोइयसाणोऽवि भइरं मुयंति दूरेण । वेयपुराणेसुंविवि निसिद्धमेअं जओ भणियं ॥ ३ ॥ गौडी पैष्टी तथा माध्वी, विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा, न पातव्या द्विजोत्तमैः ॥ ४ ॥ नारीपुरुषयोर्हन्ता, कन्यादूषकमद्यपौ । एते पातकिनस्तूक्ताः, पञ्चमस्तैः सहाचरन् ॥ ५ ॥ तथा - सुरां पीत्वा तु यो मोहादग्निवर्णा सुरां पिवेत् । तथा सकाये निर्दग्धे, मुच्यते किल्बिषात्ततः ॥ ६ ॥ यस्य कायगतं ब्रह्म, मद्येन प्लाव्यते सकृत् । तस्य व्यपैति त्राह्मण्यं शूद्रत्वं च नियच्छति ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandr
For Private and Personal Use Only
वैताये ग
मनं चार
णश्रमणो
पदेशः.
॥ २०८ ॥