________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
S
A
AGAR
अन्नया य भरहो अट्ठाणउइए चुलभाउयाणं दूयं पेसेइ, भणावेइ य जहा-मम सेवं पडिवजह अहवा रजाई परिहरह जुज्झसजा वा हवह उवायंतरं वा परिकप्पहत्ति, एवं च राइवयणं सम्ममवधारिऊण गओ दूओ, निवेइओ तेसिं भरहनरिंदाएसो, तं च समायन्निऊण कोवावरत्तनेत्तेहि लीलाजहिताडियधरणिवठेहिं भणियं तेहि-रे या-18 हम! को भरहो? को वा एरिसवत्तव्वे तस्साहिगारो ? जेण तस्स अम्हाणं च ताएणं दिण्णं रजं तम्हा ताओ चेव | जं आणवेही तं करिस्सामोत्ति, रोसेण कंठे घेत्तूण निद्धाडिओ दूओ अवदारेणं । एत्यंतरे गामाणुगामेण विहरमाणो भयवं आइतित्थयरो अट्ठावयंमि नगवरे समोसरिओ, आगओ चउन्विहदेवनिकाओ, तेऽवि अट्ठाणउइंपि कुमारा तुरियं समोसरणमागया, सहरिसं च सामी वंदिऊण निसन्ना सहाणे, पत्थावे य भरहाएसं कहिऊण पुढे तेहिंताय! कहेसु किं जुज्झामो उयाहु रज्जाइं चयामोत्ति, ताहे सामी तेसिं जोग्गयमुवलब्भ भोगनिविचिनिमित्तं मसम्भावपट्ठावणाए इंगालदाहगदिद्वंतं कहिउमाढत्तो
जह एगो किर पुरिसो भायणमेगंतु मरिउ सलिलस्स । इंगालाण निमित्तं काले गिम्हे वर्णमि गो॥५३॥ तत्यंगत्थ बहूई खायरपमुहाई सारकट्ठाई। सो मेलिऊण जलणं पज्जलइ तस्समीवगओ ॥ ५४॥ डझंतकडसिहिताविउत्ति संछिन्नदारुसमिओति । मझंदिणदिणयरपीडिओत्ति तण्हाउरो सुत्तो ॥ ५५॥ तं पुन्वाणीयं जलमसेसमापियइ तत्थ सुमिणमि । गिंभुन्भवदिणयरकिरणविदुरमरुथेरवसहोव्व ॥ ५६ ॥
RSABSCRECORE
For Private and Personal Use Only