________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
श्रीगुणचंद महावीरच. ५प्रस्ताव
कनकखले गमनं.
॥१५९॥
RAKASONGS
इओ य-वद्धमाणसामी उत्तरवाचालसन्निवेसे गंतुकामो कुडिलपहपरिहारेण उजुयमग्गाणुलग्गकणगखलाभिहाणासममझेण पछिओ संतो निवारिओ गोवालेहिं, जहा-भयवं! एत्थ आसमे दिट्ठीविसो सप्पो अभिहवेइ ता मा एएण पहेण वच्चह, सामीवि जाणइ, जहा-सो भविओ संबुज्झिहित्ति निवारिजमाणोऽवि गोवेहि परकजकरणरसियत्तणेण गओ कणगखलं नाम आसमपयं, जं च केरिसं?
कप्पूरतमाललवंगतिणिससाहारपमुहतरुछन्नं । अइमुत्तयवासंतियकयलीहरनियहरमणिजं ॥१॥ तावसजणनिम्मियहोमहुयवहुच्छलियधूममलिणाओ। तेलोला इव रेहति जत्थ साहीण साहाओ ॥२॥ पवणपकंपियपलवकरहिं जं वारइच जिणमितं । दिट्ठीविससप्पभयं कहइ व सउणाण सद्देणं ॥३॥
एवंविहंमि तत्थ आसमपए आगंतूण ठिओ जक्खभवणमंडवियाए सामी काउस्सग्गेण चंडकोसियसप्पं पडिबोहणत्थंति । को पुण एस सप्पो पुत्वभवे आसित्ति?, निसामेह___ अत्थि अणेगधणधण्णकणगसमिद्धजणपरिच्छन्नो अदिट्ठपरचक्कोवद्दयो समुद्दोच बहुवाणिओववेओ महासरोव वि- चित्तचित्तपत्तपउमाहिडिओ रासिसमुदओब मेसविसमिहुणकन्नासमेओ गयणाभोगोव सुरसोमगुरुबुहलोगाहिडिओ| कोसिजो नाम सन्निवेसो । तत्थ असेसदेसभासाविसेसवियक्खणो नाणवित्राणकोऊहलविहिविहण्णू छंदलक्खणजोइससत्थपरमत्यकुसलो छक्कम्मकरणनिरयचित्तो गोभद्दो णाम माहणो परिवसइ,
KERAKASAR
॥१५९॥
For Private and Personal Use Only