________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
तहविहु पिए! न जाया भोयणमेत्तावि मज्झ सामग्गी । तुह दसणतण्हाए नियत्तिओ केवलं इहि ॥५॥ इमं च आयण्णिऊण वजताडियच मुसियत्व सा माहणी कसिणवयणा कोवफुरंताहरा रत्तनयणा भणिउमाढत्ता-आ पाविठ्ठ! अवलक्खणसिरसेहर! वाहणसरिच्छ ! निभग्गनिडाल! जइ एवं ता कीस एत्तियं कालं कडुघोसेडीफलाई बुकमाणो ठिओऽसि!, किं निरास ! तत्थ वसंतेण तुमए इमावि वत्ता न निसामिया? जहा पोक्खलावद्दगमेहोब अणवरयकणगधाराहि सिद्धत्थनरिंदनंदणो संवच्छरं जाव वरवरियापुत्वगं वरिसिओत्ति, किन्न पेच्छसि पुरओ आजम्मदारिदियावि रहतुरयवाहणा परिहियदिवाभरणा कारियउत्तुंगभवणा नियपणइणीपरिगया जिणप्पसाएण विलसंति ?, किं वा न दिट्ठा पडिपुण्णमणोरहा उवलद्धकणयरासिणो सगिहेसु पडिनियत्तता देसंतरागयजणा?, बंभ
ण भणियं-पिए! दूरदेसंतरनिवासत्तणेण नो सुणियमेयं मए, किं करेमि विपरंमुहो हयविही दीहकालमणुभवियचा विसमदसा, बंभणीए भणियं-अजवि लहुं गच्छसु तस्स सगासे, करुणापरो खु सो भयवं निच्छियं तुमए मग्गिजमाणो किंपि दाविस्सइत्ति, एवं निसामिऊण धाविओ महावेगेण जिणाभिमुहो बंभणो, आपुच्छंतो पत्तो है कुमारगाम, दिट्ठो काउस्सग्गठिओ सुरवइनिहित्तसुगंधचुण्णपरिमलुम्मिलंतछप्पयछण्णदेहो भयवं जिणवरो, तिपयाहिणिकाऊण पणमिओ परमायरेणं, विष्णचो य जहा-देव ! निसामेसु मम वत्तं
कंठभतरपक्खलियजीहमफुडक्खराऍ वाणीए । को को न पत्थिओ नाह! दाणविपरंमुहोवि जणो? ॥१॥
For Private and Personal Use Only