SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगुणचंद 8 खणदिट्टनटुं संजोगविलसियं माइंदजालरमियं पिव मुहुत्तमेत्तसुंदरं पेम्म कोदंडलद्विव गुणाणुगयावि कुडिला कन्ज- श्रीसिद्धार्थउहावीरच० परिणई संझन्भगगोब अचिरावत्थाणं धणं महाभुयंगा इव दुन्निवारा विविहरोगायंका, ता सबहा नत्थि किंपि त्रिशलयो४ प्रस्तावः Pएत्थ संसारे सोयणिज पडिबंधढाणं वा पबलं, एकं चिय अणुसरह विवेयं परिचयह भोगपिसायं कुणह कायचं, देवबम्. । १३३ ॥ सबसाहारणो हि एस वइयरोत्ति । एवं ते निसामिऊण पयणुपेमाणुबंधा सिढिलियसोयावेया जायत्ति । ___ अन्नदिवसे य जोइससत्थपरमत्थवियक्खणनिमित्तिगोवइट्ठपसत्थमुडुत्तमि पहाणलोगेण अणेगपयारेहिं भणिओऽवि जयगुरू जाव न पडिवजइ रजं ताव नंदिवद्धणो अभिसित्तो सिद्धत्थराइणो पए, पणमिओ नायखत्तियवग्गेणं बहु मनिओ नयरकारणिएहि परियरिओ सामंतेहिं पडिवण्णो सेवगजणेणं पूइओ पचतराईहि, एवं जाओ सो महाराओत्ति । ___ अन्नया य तं सयणवग्गाणुगयं भयवं भणिउमाढत्तो-भो पडिपुन्ना मम संपयं पुछपडिवन्ना पइन्ना, कयं च सबं है करणिजं, तासिढिलेह नेहगंठिं, होह धम्मसहाइणो, अणुमन्नेह मम सबविरइगहणत्थंति, अह वजासणिनिवडणदु ॥१३३॥ विसहं निसामिऊण वयणमेयं भणियं तेहिं-कुमारवर! अज्जवि महारायसोगो तहडिओ चेव अम्हाणं नसलं व विहवइ हिययं, किं पुण अकाले चिय तुम्हहिं सह विओगो खयक्खारावसेगोच दुस्सहो?, अहो मंदभग्गसिरसेहरा अम्हे जेसिं उत्तरोत्तरा निवडइ दुक्खदंदोलिचि भणिऊण रोविउं पवत्ता, बहुप्पयारं च सासिया महुरवय For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy