________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद 8 खणदिट्टनटुं संजोगविलसियं माइंदजालरमियं पिव मुहुत्तमेत्तसुंदरं पेम्म कोदंडलद्विव गुणाणुगयावि कुडिला कन्ज- श्रीसिद्धार्थउहावीरच०
परिणई संझन्भगगोब अचिरावत्थाणं धणं महाभुयंगा इव दुन्निवारा विविहरोगायंका, ता सबहा नत्थि किंपि त्रिशलयो४ प्रस्तावः Pएत्थ संसारे सोयणिज पडिबंधढाणं वा पबलं, एकं चिय अणुसरह विवेयं परिचयह भोगपिसायं कुणह कायचं,
देवबम्. । १३३ ॥ सबसाहारणो हि एस वइयरोत्ति । एवं ते निसामिऊण पयणुपेमाणुबंधा सिढिलियसोयावेया जायत्ति ।
___ अन्नदिवसे य जोइससत्थपरमत्थवियक्खणनिमित्तिगोवइट्ठपसत्थमुडुत्तमि पहाणलोगेण अणेगपयारेहिं भणिओऽवि जयगुरू जाव न पडिवजइ रजं ताव नंदिवद्धणो अभिसित्तो सिद्धत्थराइणो पए, पणमिओ नायखत्तियवग्गेणं बहु मनिओ नयरकारणिएहि परियरिओ सामंतेहिं पडिवण्णो सेवगजणेणं पूइओ पचतराईहि, एवं जाओ सो महाराओत्ति । ___ अन्नया य तं सयणवग्गाणुगयं भयवं भणिउमाढत्तो-भो पडिपुन्ना मम संपयं पुछपडिवन्ना पइन्ना, कयं च सबं है करणिजं, तासिढिलेह नेहगंठिं, होह धम्मसहाइणो, अणुमन्नेह मम सबविरइगहणत्थंति, अह वजासणिनिवडणदु
॥१३३॥ विसहं निसामिऊण वयणमेयं भणियं तेहिं-कुमारवर! अज्जवि महारायसोगो तहडिओ चेव अम्हाणं नसलं व विहवइ हिययं, किं पुण अकाले चिय तुम्हहिं सह विओगो खयक्खारावसेगोच दुस्सहो?, अहो मंदभग्गसिरसेहरा अम्हे जेसिं उत्तरोत्तरा निवडइ दुक्खदंदोलिचि भणिऊण रोविउं पवत्ता, बहुप्पयारं च सासिया महुरवय
For Private and Personal Use Only