________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राइणा भणियं-सोऽवि एवं चेव परंमुहोहविस्सइ, मंतिसामंतेहिं बुतं-देव! मा एवं जपह, जओ अपोरिसे(परिमे)ओ। ६ तस्स बलपगरिसो असंभावणिज्जो निजुद्धपरिस्समो अणाइक्खणिज्जा मल्लविजाए कोसल्लया,किंबहुणा?, नरसिंहनरवइ-18
साहसतोसियाए भगवईए जो दिण्णो तस्स किं वन्नियचं ?, सरीरमेत्तेण चेव सो नररूवो सेसगुणेहिं निच्छियं देवोत्ति, एयं च समायण्णिऊण संजायहरिसेण देवेण पेसिओऽहं तुम्ह समीवे, ता देव! एयं तं विण्णवणिजंति, राइणा भणियंभह ! वररयणपुनकेसरिगुहत्व सेसाहिमत्थयमणिव समगं चिय भयहरिसे जणेइ विण्णत्तिया तुज्झ, दूएण कहियं| देव! एवमेयं, तओ राइणा अद्धच्छीए पेच्छियं कुमारवयणं, कुमारोऽवि तक्खणं चिय उढिओ निवडिओ रणो चरणेसु, भणिउमाढत्तो य-ताय ! समाइसह किं कीरउत्ति?, राइणा भणिय-कुमार! निसुणियं तए दूयवयणं १, केरिसो वा तुह भुयदंडपरकमो ?, कुमारेण भणियं-ताओ जाणइ, तओ राइणा जोग्गयमुवलभ अब्भुवयं मलजुझं, सम्माणिऊण सट्ठाणं पेसिओ दूओ, गओ जहागयं, निवेइयं च तेण जहावित्तं देवसेणरण्णो, जाओ से परमो पमोओ, निरूवियं परिणयणजोग्गं लग्गं, पेसिया य वरागरिसगा पहाणपुरिसा, अणवरयपयाणएहिं पत्ता जयंति
नयरिं, विरइओ आवासो, अणुरूवसमए दिहो राया, सिटुंनियकजं, तओ पउरकरितुरगसुहडकोडिपरिवुडो पेसिओ 8| तेहिं समं कुमारो, पत्तो कालक्कमेण हरिसपुरनगरसमीवे,
तो तं इंतं नाउं, रन्ना काराविओ पयत्तेणं । वंसग्गबद्धधयचिंधबंधुरो झत्ति नयरमहो ॥१॥
For Private and Personal Use Only