________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
9*
A*-*******
किं केणइ भुयबलदप्पिएण देवेण अहव मणुएणं । जक्खेण रक्खसेण व एसो खित्तो सरो होही? ॥२॥ इय खणमेगं परिचिंतिऊण गिण्हइ सरं सहत्थेणं । पेच्छइ य चकवहिस्स नामयं मणिविणिम्मवियं ॥३॥
एवं च ववगयसंसओ उपसमियकोवविगारो विविहमहामोल्लचित्तमणिरयणाभरणनामंकियसरसणाहो पियमित्तचकवट्टिणो सगासमुवगंतूण मत्थए अंजलिं काऊण य विजएणं वद्धावेइ, भणइ य-जहाऽहं इयाणिं तुम्ह आणानिद्देसवत्ती किंकरनिविसेसो, ता पडिच्छह इमं पीइदाणंति भणिऊण आभरणाई सरं च समप्पेइ, चक्कवट्टीवि तं सक्कारिऊण सम्माणिऊण य सहाणे विसजेइ, रहँपि परावत्तिऊण खंधावारमुवागच्छइ, भोयणाइ काऊण य किंकरपुरिसेहिं मागहदेवस्स अट्टाहियामहिम कारावेइ । तस्स य पजंते चक्काणुमग्गेण खग्गचावनारायकणकप्पणिसू
ललडलिभिंडिमालपमुहपहरणहत्थसुहडसत्थाणुजायमग्गो हत्थिरयणमारूढो नरिंदो कालपीयरत्तपंडुरवण्णाणेगचिंधटू सहस्सेहिं छायमाणोच अंबरतलं यहेसियगयगुलगुलाइयरहघणघणाइयरवहिं बहिरयंतोब जीवलोयं वरदामति
त्थाभिमुहं वचइ । कमेण य तहिं पत्तो समाणो पुषविहीए वरदामदेवस्स अट्ठमभत्त्रं रयणपहरणं अट्टाहियामहिमं च करेइ । एवं पहासतित्थाहिवस्सऽवि, नवरं पभासतित्थदेवो मालं मउडं मुत्ताजालं कडगतुडियाणि य चकवहिस्स पीइदाणं पयच्छइत्ति । तओ पुणोऽवि जक्खसहस्सपरिवुडेण अंतरिक्खगएण चक्करयणेण दंसिजमाणमग्गो चक्कबट्टी सिंधुमहानईए दाहिणिलेणं कूलेणं सिंधूदेविभवणाभिमुहं गओ, तत्थवि अट्ठमभत्तं पगिण्हइ तस्स पजते य सिंधु
SA%AAAAAAAAAAA
*
For Private and Personal Use Only