SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयानुक्रमः. श्रीगुणचंद महावीरच ||१२|| RECESSAGAR उत्तरापथे सिलिन्धे केशवशिवापुत्रो में- नवधा भदिलायां वर्षावासः(५) कद- पुरिमताले वग्गुरश्रेष्ठिकृता पूजा, धर्मघोष खः पूर्वप्रियोपलब्धये पट्टिकाकृतिः मं- लीसमागमे जंबूखंडे चास्तारिकाभक्तं सूर्युक्तं पूजाफलं दानं च २१७ खलीसुभद्रयोमखत्वं गोशालजन्म, तंबाके नन्दिषेणाः कूपिके विजयाप्र- तुन्नागपथे श्रीभूमौ च गोशालस्य ताडनं श्रीवीरेण मीलनं कोल्लाके शिष्यत्वं प्रा गल्भाभ्यां मोचनं वैशालीप्रस्थान (६) राजगृहेऽष्टमो वर्षावासः (८) २१८ ग्गृहीताया नियतेः स्थालीस्फोटे दाय गोशालो बाधितः अयस्कारघातः १९८ लाढावमभूमिशुद्धभूमिषूपसर्गाः वृक्षमूले ब्राझणग्रामे उपनन्दगृहदाहः चंपायां बिभेल कयक्षस्योत्थानपर्याणिका २१२ वर्षावासः (९) २१८ वर्षावासः(३)कालाके पात्रालके च ताडनं | कुमारे मुनिचन्द्राः चौराके सोमाजय शालिशी कटपूतनोपसर्गः लोकावधिः २१३ सिद्धार्थकूर्मारग्रामयोरन्तराले तिलप्रभादि२१८ न्तीभ्यां मोचनं पृष्ठ चम्पायां वर्षावासः(४ आलम्भिकायां वर्षारात्रः (७) वैश्यायनस्योत्थानपर्याणिका तेजोलेश्या कुतांगले दरिद्राः श्रावस्त्यां मनुष्यमांसं गोशालमीलनं | तन्निवारणं तदुपायप्रश्नोत्तरे २२३ हरिद्रद्रुमेऽग्निः मंगलाग्रामे वासुदेवगृहे कुण्डागे मधुमथनगृहे गोशालचेष्टा मर्दन- कारसिद्धार्थ पुरोरन्तराले तिलनिश्चयात् आवर्ते बलदेवगृहे च स्थानं चौराके ___ प्रामे बलदेवगृहे च २१३ प्रवृत्तिपरिहारो नियतिवाददाय च मंडपदाहः कलंबुकायां कालमेघह- सालगमामे सालज्जोपसर्गपूजे श्रावस्त्यां तेजोलेश्या पार्श्वन्तेवासिस्तिनौ म्लेच्छदेशे गमनं पूर्णकलशे स्ते- लोहार्गले जितशत्रुकृतः सत्कारः २१४ संगमः RASNA २२४॥ ।।१२।। For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy