________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच०
३ प्रस्तावः
॥ ४७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेणेव अयंडे चिय दारुणरूवा इमा ममावडिया । आणा कयंतविग्भमपंचाणणरक्खणाणुगया ॥ २ ॥ कुमारेहिं भणियं ताय ! कहं मच्चू पवोहिओ ?, रन्ना भणियं पुत्ता ! सुणेह, आसग्गीव नरिंदेस्स सालिखेत्तस्स केसरी करिसगजणं विद्दवे, सो य पइवरिसं वारोवारएण जहक्क मं सवनरिंदेर्हि रक्खिज्जर, संपयं पुण धरिसियदूयकुविएण आसग्गीषेण अपत्थावेच्चिय अहं समाइट्ठोऽम्हिता एयं मच्चुए पडिवोहणंति, तसिं कहिऊण समाढसं पयाणयं, एत्थंतरे विन्नत्तं कुमारेहिं-ताय ! अम्हे वच्चामो, रन्ना भणियं पुत्तया ! बालया तुम्हे, न जाणह अज्जवि कजाकजं, ता विरमह इमाओ अज्झवसायाओ, अहं सयमेव वञ्चिस्सामि, तेहिं भणियं-सबहा मोकलह, गंतवमवस्तमम्देहिं, महंतमेयं कोऊहलं, केरिसो सो केसरित्ति ?, राइणा भणियं - अरे पुत्ता! हरिणंकमंडलनिक्कलंके कुले समुप्पत्ती कुबेरसमइरेगो धण| संचओ अविगलं आणाईसरियं कलाकलावंमि विमलंमि विमलं कुसलत्तणं समत्थसुत्थत्थेसु पवीणआ नीसेसेसु पहरणेसु | परमो परिस्समो य नीरूवमं वीरियं अप्पडिमा रूवलच्छी, एएसिमेगयरंपि उम्मग्गपवत्तणसमत्थं किं पुण एगत्थ समवाओ ?, ऐयाणि य सवाणिवि तुम्ह संति, ता एएहिं हीरमाणाणं तुम्हाणं को पडिक्खलणकारी ?, जम्हा बद्धमच्छरा वेरिणो उस्सिखला खला अविभावणिजागमाओ आवयाओ अचंतं पमत्तचित्ता य तुम्हे, न जाणिजइ केरिसो विवागो हबइ ?, अओ मुयह गाढग्गहंति, तेहिं भणियं - ताय ! हवउ किंपि निच्छयं गंतवमम्हेहिं, तओ -निवारिजमाणावि चलिया कुमारा पहाणराइणा समेया कइवयकरितुरयरहपरियणपरियरिया, पत्ता य तेसु सालिच्छे
For Private and Personal Use Only
सिंहरक्षणादेशः हठात्
कुमार
गमनं.
11 80 11