________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानु
रक्रमः
श्रीगुणचंद प्रेक्षणकं अश्वग्रीवदूतापमानं सिंहवधः ५० महावीरचयुद्धं प्रतिवासुदेववधः अंत:पुरविलापः ।
अंगाविदेशसाधनं कोटीशिलोत्पाटनं ६० ।।१०।।
पोतनपुरे श्रेयांसजिनागमः धर्मकथा ___ सम्यक्त्वं
६२ गायकमृतिः देव्यपमानं सप्तमनरकगमनं ६३ धर्मघोषसूरिदेशना अचलदीक्षामोक्षौ ६३ प्रियमित्रचक्री अनार्यदेशसाधनं चक्रिऋद्धिः वैराग्यं प्रोष्ठिलाचार्यदेशना दीक्षा शुक्रे देवः७१
४ प्रस्ताव नन्दनजन्म प्रोष्ठिलाचार्याः देशना ७२ नृपो नरसिंहः चम्पकमाला देवी मनिवर्गः
सुतचिन्ता घोरशिवागमः मनसाधनं घोरशिवमूर्छा श्रीभवनपुरं अवन्ति- ।
सेनो राजा वीरसेन विजयसेनौ राज्यं । सामन्तभद्रः देशना सुतौ गोकुखेचरयुद्धं गगनवल्लभे विजयराजसुतो लिकगृहे सुतसंयोगः शीलदाढ्य शीजयशेखरः वैयमिततेजाः वीरसेनरा- लवत्या योगः मालाकाराय चौडराज्यजस्यापहारः विजयसेनकृतो राज्याक्रमः दानं जयन्त्यां गुरोर्गमनं देशना पित्रा सोमदत्तगृहे स्थान प्रस्थानं योग्याचार्यो
योगः राज्याभिषेक: शिक्षा साधुमहाकालनामा प्रव्रज्या,अष्टशतेन होमः
नृपयोः
१०९ क्षत्रियः, वैताट्यगमनं चंपकमालाया नन्दननृपस्य दीक्षा विंशतिस्थानकाराध्वजस्वप्नः घोरशिवस्य राज्यं नर- | धनं प्राणते देवः
१११ विक्रमाभिधानं हर्षपुराधिपदेवसेनदु- देवानन्दाकुक्षाववतार। स्वप्नानामुपलभश्च १११ हितुर्वरणं कालमेघमल्लजयः शीलवत्यै इन्द्रस्तुतिः गर्भापहारः देवानन्दाकंदः ११२ पितृशिक्षा पुरप्रवेशः युवतिविभ्रमा त्रिशलाकुक्षौ संक्रमः स्वप्ना वृद्धिर्मनोरथाः११४ जयकुञ्जरवशीकरणं कुमारस्य प्रवास: निष्पन्दत्वं शोकः अभिप्रहः ११५ पाटलगृहे वासः शीलवत्या अपहारः श्रीवीरस्य जन्मनि विकुमारीमहः ११७ जयवर्धने राज्य नद्या नरविक्रमापहारः अभिषेकसामग्री मेरुचालनं अभिषेकः १२३
CREATREAM
।।१०।।
For Private and Personal Use Only