SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 ललितासहस्रनामस्तोत्रम् वा । अकारप्रश्लेषेणापगता रमा येषां तेऽपरमा दरिद्रास्तेभ्य उदारा ऐश्वर्यप्रदेति वा । पर उत्कृष्ट आमोदः परिमलः कीर्तिरिति यावत् । आ समन्तान्मोदः सन्तोषो वा यस्याः । शुद्धस्य ब्रह्मणो मनः स्थानीयत्वान्मनोमयी । तदुक्तं महावासिष्ठरामायणे'स भैरवश्चिदाकाश: शिव इत्यभिधीयते । अनन्यां तस्य तां विद्धि स्पन्दशक्तिर्मनोमयी ॥ इति । मनःप्रधाना वा मनोमयी । 'मनसैवानुद्रष्टव्य' इति स्वज्ञाने जननीये मनस एव प्राधान्यात् ॥ २२४ ॥ व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी । व्योमैव केशा यस्या विरारूपायाः । व्योमकेशस्य शिवस्य स्त्री वा । व्योमैवाल्पं सद्व्योमकम् । अल्पार्थे कप्रत्ययः । तस्येशी ततोऽपि व्यापका वा । व्योमकरूपस्येशस्य स्त्री दिग्रूपा वा । विमानो व्योमयानं तत्रस्था देवास्तदभेदादम्बिकापि । विशेषेण मान आदरणे स्था स्थितिर्यस्या वा । विशिष्टा मा कान्तिर्यस्य तद्विमं तादृशं अनः शकटं किरिचक्रादिरूपो रथस्तत्र तिष्ठतीति वा । विगतं मानं परिमाणं यस्य तदपरिच्छिन्नं ब्रह्म तन्निष्ठा वा । माने परिमाणे स्था स्थितिः परिमाणाविच्छिन्नता विगता यस्या वा । विशिष्य माति निष्कृष्य प्रमां जनयतीति विमानो वेदस्तत्र प्रतिपाद्यतया तिष्ठतीति वा । व्युपसृष्टान्माते: शानचि विमान इति रूपम् । विशिष्टेषु वेदाविरुद्धेषु मानेषु प्रमाणेषु धर्मब्रह्मरूपेण तिष्ठतीति वा । विशिष्य मानं 'पुराणन्यायमीमांसेत्यादिना तद्व्यक्तित्वेन रूपेण परिगणनं येषां तेषु चतुर्दशस्वेव विद्याधर्मस्थानेषु तिष्ठतीति वा । तदिदमुक्तं भगवता जैमिनिना- 'शिष्टाकोपे विरुद्धमिति चेन्न शास्त्रपरिमाणत्वादिति । वज्रिण इन्द्रस्य स्त्री शचीरूपा वा । वज्रधारिणी वा ।. वज्राख्यरत्नैर्भूषिता वा । 'महद्भयं वज्रमुद्यतमिति श्रुतौ वज्रपदस्य ब्रह्मपरत्वात् परिच्छेदकत्वसम्बन्धेन तद्वती वा । वामकेश्वरतन्त्ररूपा वामकस्य तन्त्रस्य प्रतिपाद्या वा । वामा वाममार्गरतास्त एव पञ्चयज्ञविलोपकत्वात्कुंत्सिता इति वामकाः । वमन्ति जगत्सृजन्तीति वा वामका दक्षाद्यास्तेषामीश्वरी वा । पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ २२५ ॥ पञ्चसंख्याका यज्ञाः पञ्चयज्ञाः । मध्यमपदलोपी समासः । तेन न द्विगोरिति ङीप् । ते प्रिया यस्याः । ते च स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासी व्योमैव केशा यस्य तस्य स्त्री । केश्यै इति || विमाने तिष्ठतीति सा । स्थायै इति ॥ वज्रिण इन्द्रस्य स्त्रीः शक्तिः । वज्रिण्यै इति || वामः सुन्दरः स एव वामकः स चासौ ईश्वरश्च कामेश्वर इति यावत् तस्य स्त्री । ईश्वर्ये इति ॥ 1 पञ्चसंख्याका यज्ञाः महायज्ञा: प्रिया यस्याः । प्रियायै इति ॥ पञ्च प्रेतात्मका यो मञ्चः पर्यङ्कः तमधिशेते इति सा । शायिन्यै इति ॥ २२५ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy