SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 ललितासहस्रनामस्तोत्रम् तु न्युब्जं भेर्यादिवदुच्छूनं यस्याः । अकारप्रश्लेषेणातलाख्यो लोक एवोदरं यस्या विरारूपाया इत्यप्यर्थः सुवचः । उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥ २०९ ॥ उदारा महत्तरा कीर्तिर्यस्याः । उष्कृष्टा आसमन्ताद्व्याप्ता च अरा शीघ्रसाध्या च कीर्तिर्यदुपासनयेति वा । 'लघुक्षिप्रमरं द्रुतमित्यग्निपुराणीयकोशः । ऋकारो देवमातृवाचकः । आ अरौ अरः इति रूपाणि । उः अपत्यानि अरा देवाः तानुत्क्रान्ता कीर्तिर्ययेति वा । आरं मङ्गलमुत्क्रान्ता वा । यत्कीर्तनं मङ्गलादिदुष्टग्रहदोषनिरासकमिति यावत् । आदित्यमण्डलान्तर्गतं सगुणं चैतन्यमुत्पदवाच्यम् । 'य एषोऽन्तरादित्ये हिरण्मयः पुरुष' इत्यधिकृत्य 'तस्योदिति नामेति श्रुतेः । तस्मिन्नारा आयुधविशेषो यस्या ईदृशी कीर्तिर्यस्या इति वा । 'आरा चर्मप्रसेविके 'ति कोशात् । उत् पुरुषस्य दुःखप्रदा यत्कीर्तिरिति यावत् । तत्कीर्तिर्जेत्री कीर्तिर्यदुपासनया भवतीति तात्पर्यम् । आसमन्ताद्व्याप्तोऽरः सुधाह्रदस्तद्वदुत्कृष्टा कीर्तिर्यस्या इति वा । सगुणब्रह्मोपासकानां पाप्ये परब्रह्मनगरे अपराजिताख्ये 'अरश्च ष्यश्चेि सुधाह्रदावर्णवतुल्यौ वर्तेते' इति श्रुतिषु प्रसिद्धम् । 'अनावृत्तिः शब्दादिति सूत्रे श्रीमदाचार्यभगवत्पादैरप्युक्तम् - दाम बन्धनरज्जुः परिच्छेत्री तदुत्क्रान्तमुद्दामेयत्तानवच्छिन्नं वैभवं यस्याः' । वर्णाश्चतुःषष्टिसंख्याका रूपमस्याः । तदुक्तं पाणिनिशिक्षायाम् 'त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥ इति ॥ २०९ ॥ जन्ममृत्युजरातषतजनविश्रान्तिदायिनी । जन्मादित्रितयेन तप्तेभ्यो जनेभ्यो विश्रान्तिभिर्दुःखापहारिभिर्व्यक्तं स्वात्मसुखं दत्ते । सर्वोपनिषदुद्धुष्टा शान्त्यतीताकलात्मिका ॥ २१० ॥ सर्वास्वैतरेयादिषूपनिषत्सु रहस्यभूतासु श्रुतिशिरोभूतवाक्तन्तिषूत्कर्षेण घुष्टा प्रतिपाद्या | 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीत्यत्रोप उदाराः सुन्दराः कीर्तयो यस्याः सा । कीर्त्यै इति ॥ उद्दामं अपरिच्छिन्नं वैभवं यस्याः सा । वैभवायै इति ॥ वर्णा आदिक्षान्ताः रूपमस्या: । रूपिण्यै इति ॥ २०९ ॥ जन्ममृत्युजराद्युपद्रवतपप्तानां सेवकजनानां विश्रान्तिं स्वात्मलाभसुखं ददातीति सा । दायिन्यै इति ॥ सर्वासूपनिषत्सु उत्कर्षेण घुष्टा प्रतिपादिता । घुष्टायै इति । कलाध्वनि पञ्चमीका शान्त्यतीतेत्युच्यते सा शिवपरिनिष्ठिता । तदात्मिकां तदभिन्ना । आत्मिकायै इति ॥ २१० ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy