SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ श्रीसीमन्धरस्वामिस्तोत्रम् येषु स्वर्गादिसौख्यं तृणमिव विरसं मन्यमानाः सुरेन्द्रा, वैयावृत्त्यादिकृत्यान्यनुपमसुषमानन्दसन्दोहकन्दान् । प्रीत्याऽमन्यन्त सर्वे त्रिभुवनसुखदान् षष्ठगर्भापहारान्, सद्भक्त्या पश्वकल्याणकमहिमहाँस्तान स्तुमस्तेऽत्र वीर ॥४॥ तत्त्वातत्त्वविवेकहर्षविनयश्रीसूरिताशोदयः, ___श्रीमगौतमुख्यसेवितपदः श्रीवर्द्धमानप्रभुः । नीतः स्तोत्रपथं मुदेति तनुतां सद्बोधिबीजं सतां, धीशुझ्याश्रयधर्महंसमहिमं प्रष्ठप्रतिष्ठापदम् ॥ ५ ॥ इति श्रीवर्द्धमानदेवस्तोत्रम् ॥ ३०॥ इति प्रत्येकं पञ्चपञ्चवृत्तसंदर्भितचतुर्विंशतिश्रीजिनस्तोत्राणि । अथ श्रीसीमन्धरस्वामिस्तोत्रम् ॥ ३१ ॥ स्त्रग्विणीयस्य नामापि संपत्पदानन्ददं किं पुनदर्शनं दर्शनश्रीरसम् । विश्वविश्वातिशायि प्रभावाद्भुतं तं मुदा नौमि सीमन्धराधीश्वरम् ॥ स्फारमारज्वरोत्तारधन्वन्तरि दुस्तराऽपारसंसारनिस्तारकम् । तारहारस्फुरत्कीर्तिपूराकरं तं नमस्यामि सीमन्धरं स्वामिनम् ॥२॥ यस्य लोकोत्तरं विश्वसंशीतिहृत्केवलज्ञानमानन्ददं दर्शनम् । चारुचारित्रपावित्र्यमत्यद्भुतं संपुनीहीश सीमन्धर त्वं स माम् ॥३॥ अथ तोटकम्दिवसः स कदा भवितेश ममामितपुण्यमयः सुलभः सुकृतैः। तव यत्र लभे भविकप्रभवं शुभदर्शनमाश्रितदर्शनदम् ॥ ४ ॥ तव सेवनभावनया न भृतोऽस्म्ययमस्मि जितस्मितविस्मयितः। अथ सौम्यदृशेश विलोकय मां श्रितमाशु भवामि यथाविभवः ॥५॥ सुमनो जनमानसहंसवरस्तिमिरप्रसराऽपहहंसकरः। करुणारसपूरितदेशनया नयपोषपरो विजयस्व विभो ॥६॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy