SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ श्रीधर्मनाथस्तोत्रम् परसमयनयशास्त्वय्यसूयां दधानाः, प्रलपनपरतन्त्राः कण्ठपीठे किरन्तु । सितकठिनकुठारं किंतु मेधाविनोऽमी, त्वयि सुजिन न रक्ता रागमात्रेण किंचित् ॥२॥ मदमदनविगातक्रोधलोभादिदोषै, रपहतमनसां स्यादन्यदेवावलीनाम् । त्वयि सति सुपते सन्मार्गदर्शिन्यवश्यं, वितथपथजुषां साम्राज्यरोगो वृथैव ॥ ३॥ वितथपथवदान्या दोषदुष्टाः सुरास्ते, क्वचिदपि न हि मान्याः सत्परीक्षाधिकारे । न हि सगुणसुरत्नस्थानमानं लभन्ते, निपुणमतिसदस्सूञ्चावचाः काचखण्डाः ॥४॥ श्रीमाननन्तनाथोऽनन्तचतुष्टयरमारतः सततम् । व्रतहर्षविनयसूरितनुतः श्रिये धर्महंससरः ॥५॥ ॥ इति श्रीमनन्तजिनस्तोत्रम् ॥ २०॥ ॥ अथ श्रीधर्मनाथस्तोत्रम् ॥२१॥ वंशस्थमिदं छन्दःभानुप्रमाभासुरभानुभूधवाऽवदातवंशप्रभुता प्रभाविनम् । सद्दर्शनं सर्वजनीनदर्शनं धर्म जिनं धर्मविदं मुदा श्रये ॥१॥ स्वलक्षणस्थं सकलं जगत्रयं वदन् प्रमाभिश्चतुरार्य सत्यवित् । बुधः स्वयं यो न कदापि दुर्नयी श्रीधर्ममर्मशमिनं सदा स्तुमः ॥२॥ पर्यङ्ककम्रासनसङ्गि सद्वपुः श्लथं च नासा नियते स्थिरे दृशौ । न शिक्षितेयं परतीर्थदैवतैर्मुद्रापिते देव किमन्यदुच्यते ॥ ३॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy