SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १० www.kobatirth.org श्रीजिनस्तोत्रकोशः Acharya Shri Kailassagarsuri Gyanmandir ये पूर्व नरकत्रिविष्टपगतिस्थित्यादि भुक्त्वोचितं, द्रव्यार्हनिवहा विदेहभरतेष्वैरावतेषु क्रमात् । जायन्ते युगपत् ससप्ततिशतं स्वाम्बोदरे गर्भतां, बिभ्राणाः सरसैश्चतुर्दशमित स्वप्रप्रपञ्श्चेक्षणैः ॥ २ ॥ किं मन्ये भुवि भूर्भुवःस्थभविनां संदर्शनश्रीपद, - ज्ञयानन्तसुखाकरार्पणकलोल्लासं विधातुं स्वयम् । सर्वत्राद्भुतसर्व देशविरतिख्यात्यावतीर्णा इवो, - त्यो धर्मपथाच भावजिनपास्ते सन्तु भद्रङ्कराः ॥ ३ ॥ च्यवनम् - उच्चस्थानगतग्रहेषु समयादिष्टेष्टवेलावलो,लासे सत्यवदातजन्मसमयः शस्तप्रशस्तोत्सवः । येषां तत्क्षणमागता सुरसुरेशासाद्यमाद्याद्विधि, - स्नानः स्वर्णगिरी सुरीततिकृताम्बासूति कर्म्माजनि ॥ ४ ॥ सत्यानन्दपदप्रकाश इव किं सत्सिद्धिसौधोद्धुर, द्वारोद्घाटन कुञ्चिकेव भविनां सौख्यावकाशावधिः । मन्ये नारककर्मिणामपि कलाकोटी विलासालयप्रादुर्भाव इवानवद्यपदवीं तन्वन्तु ते मे जिनाः ॥ ५ ॥ जन्म राज्यं प्राज्यमभङ्गभोगसुभगं भुक्त्वा च सद्वार्थिकं, दत्त्वा दानममानमान मदस्त्यक्त्वाऽथ रागाङ्कुरान् । नत्वा सिद्धपदं सर्वविरतिं स्वीकृत्य सर्वात्मना, ममर्त्यनुता विहारपदवीं प्रापुः स्वयं ये भुवि ॥ ६ ॥ किं सोपानपरम्परामिव महादुर्गे तपःक्ष्म्याधरां, ह्यारोढुं विकटारिकर्मविजयावाध्यै प्रभानामिव । किं वा भावि महोदयप्रसविनीं श्री केवलालोकसद, भानोः सर्वतमोभिदो भवभयं भिन्दन्तु नस्ते जिनाः ॥ ७ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy