SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Cyanmandir सविवरणे भैरवपद्मावतीकल्पे श्लोकाः ८।३३वर्गमात्राश्च दम्पत्योरेकीकृत्य त्रिभाजिताः। शून्यनैकेन मृत्युंसो नार्या द्वयड्रेन निर्दिशेत् ॥३३॥ 'वर्णमात्राश्च' वर्णाः ककारादिहकारपर्यन्ताः, मात्राश्च अकारादिषोडशस्वराः । कयोः ? 'दम्पत्योः' स्त्रीपुंसोः । 'एकीकृत्य' तयोर्नामवर्णमात्राश्च पृथक्पृथग विश्लेष्य ता: सर्वा एकस्थाने कृत्वा । 'त्रिभाजिताः' तां राशिं त्र्यथेन विभाजिताः। 'शन्येनकेन' तद्भागोद्धरितशन्येन एकेन च । 'मृत्युंसः' पुरुषस्य मृत्युः। 'नार्या रायझेन' तदुद्वरितद्वयकेन नार्या मृत्युम् । 'निर्दिशेत्' कथयेत् ॥ इत्युभयभाषाकविशेखरश्रीमल्लिषेणसूरिविरचिते भैरवपद्मावतीकल्पे निमित्ताधिकारः अष्टमः परिच्छेदः ॥८॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy