SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २० सविवरणे भैरवपद्मावतीकल्पे म्यूँ क्लौं जये ! विजये ! अजिते! अपराजिते ! इम्यूँ जम्भे ! स्तम्भे ! यूँ स्तम्भिनि ! क्लौं ह्रीं को वषट् ॥ मोहनविधौ क्लरञ्जिकायन्त्रम् ॥ स्त्रीकपाले लिखेद् यन्त्रं क्लीस्थाने भुवनाधिपम् । त्रिसन्ध्यं तापयेद् रामाकृष्टिः स्यात् खदिराग्निना ॥ ५ ॥ मायास्थाने च हुंकारं विलिखेन्नरचर्मणि । तापयेत् क्ष्वेडरक्ताभ्यां पक्षाहात् प्रतिषेधकृत् ॥ ६ ॥ 'स्त्रीकपाले ' वनिताकपाले । 'लिखेद् यन्त्र' प्राक्कथितयन्त्र लिखेत् । 'क्लस्थाने' क्लकारस्थाने । कम् ? 'भुवनाधिपम् ' होकार लिखेत् । 'त्रिसन्ध्यम्' त्रिकालम् । 'तापयेत्' तापनं कुर्यात् । 'रामाकृष्टिः स्यात् वनिताकर्षणं भवेत् । केन ? 'खदिरामिना' खदिरकाष्ठाग्निना । ख्याकर्षणे हौरञ्जिकायन्त्रम् || हुस्थाने मान्तमालिख्य सरेफं नामसंयुतम् । बिभीतफलके यन्त्रं द्वयोरपि च मर्त्ययोः ॥ ७॥ 'मायास्थाने' | कारस्थाने । 'च: ' समुच्चये । कम् ? 'हुंकारम्' हुं इति बीजम् । 'विलिखेत्' लिखेत् । क ? 'नरचर्मणि' मनुष्यचर्मणि लिखेत् । काभ्याम् ? ' क्ष्वेडरक्ताभ्याम् ' विषगर्दभरुधिराभ्याम् । 'तापयेत्' पूर्ववत् तापयेत् । 'पक्षाहात्' पक्षमध्ये 'प्रतिषेधकृत्' प्रतिषेधकारि भवति ॥ प्रतिषेधकर्मणि हुंरञ्जिकायन्त्रम् ॥ वाजिमाहिषकेशैश्च विपरीतमुखस्थयोः । आवेष्टच स्थापयेद् भूम्यां विद्वेषं कुरुते तयोः ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir 'हुंस्थाने' प्रानिषिद्धकर्मणि लिखित हुंकारस्थाने | 'मान्त' यकारम् । 'आलिख्य' लेखयित्वा । कथम्भूतम् । 'सरेफम्' ऊर्ध्वरेफान्वितम्। 'नामसंयुतम्' नामयुक्तम् । कयाः ? ' द्वयोरपि च मर्त्ययाः' अपि निश्चयेन | क्र ? 'बिभीतफलके' कलितरुफलके । 'यन्त्रं' एतद् यन्त्रं लेखनीयम् ॥ [ श्लोकाः ४१५यूँ मोहे ! यूँ पूर्वोक्ताक्षरसंस्थाने लेखिन्या काकपक्षया । मान्तं विसर्गसंयुक्तं प्रेताङ्कारविषारुणैः ॥ ९ ॥ 'वाजिमाहिषकेशैश्व' अश्वमहिषकेशैः । चः समुच्चये । 'आवेष्टय' केशैः आ समन्ताद् वेष्टयित्वा । 'विपरीतमुखस्थयो:' अधोमुखस्थयोः । ' स्थापयेत्' निक्षिपेत् । क्व ? 'भूम्याम्' प्रेतवनभूम्याम् । 'विद्वेषं कुरुते तयो:' द्वयोर्मर्त्ययोः विद्वेषणं करोति ॥ विद्वेषणकर्मणि यंरञ्जिकायन्त्रम् ॥ धूकारिविष्ठासंयुक्तैः ध्वजयन्त्रं सनामकम् । लिखित्वोपरि वृक्षाणां बद्धमुच्चाटनं रिपोः ॥ १०॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy