SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट २६ श्रीगर्भस्तोत्रम् ह्रींकारोदरवाग्भवैकवसतिर्या कुण्डली कौलिनी ब्रह्मानन्दमयी परा परकला षड्ग्रन्थिसम्मेदिनी । साहस्रं पदपद्मकोटरलसत्सोमेन सार्द्ध मुदा क्रीडन्ती सुखसम्पदं दिशतु नः श्रीमत्रिखण्डेश्वरी ॥१॥ श्रीमत्पञ्चदशाक्षरी शिवकलाधारादिचक्रेषु या स्फूतिः पञ्चदशस्तथोनवतया त्रेधापि या संस्थिता । उन्मन्यन्तमुपागता कुलकजप्रोद्दामसौदामिनी मायामोहनिकृन्तिनी निजसुख मा प्रसद्यात् सदा ॥२॥ कश्चित् पङ्कजसम्भवः करुणया पूर्णस्त्वया विश्वसृक् वेदादिवियदादितत्त्वममलं त्वत्सामरस्यं स्फुटम् । तद्वेदत्रिपुरे कृपामृतरसोन्मथ्याऽप्यनन्या श्रिये दृष्टिं देहि ततः समुज्ज्वलतरानन्दस्वभावो भवे ॥३॥ एतत् ते त्रिपुरे ! त्वदीयवपुषा सा चित्रवर्णाध्वना व्यस्तं विश्वमनुत्तरोत्तरतया यद्वीजमुद्गीयते । तन्मे ताण्डवमण्डितं रसनिका सारस्वतेनाहतं विस्फूर्जकलकोकिलारजतयोद्धेलं जरीजृम्भते ॥४॥ ईकारोऽसि हुताशनेन्दुतपनैबिन्दुत्रथैः संयुतः ___ कामाप्ताजननी स्थितिं वितनुते ब्रह्मैकयः केशवः। यत्वं देवि ! पुरे सुधारसवचः कल्लोलकल्लोलिनी जिह्वातः प्रसरीसरीतु भवती कारुण्यतस्तद्रुतः ॥५॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy