SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट २५ ज्वालामालिनीमन्त्रस्तोत्रम् । ॐ नमो भगवते श्रीचन्द्रप्रभजिनेन्द्राय शशाङ्कशङ्खगोक्षीरहारधवलगात्राय घातिकर्मनिर्मूलोच्छेदनकराय जातिजरामरणविनाशनाय त्रैलोक्यवशङ्कराय सर्वासत्त्वहितङ्कराय सुरासुरेन्द्र मुकुट कोटिघृष्टपादपीठाय संसारकान्तारोन्मूलनाय अचिन्त्यबलपराक्रमाय अप्रतिहतचक्राय त्रैलोक्यनाथाय देवाधिदेवाय धर्मचक्राधीश्वराय सर्वविद्यापरमेश्वराय कुविद्यानिधनाय, तत्पादपङ्कजाश्रमनिषेविण ! देवि ! शासनदेवते ! त्रिभुवनसङ्क्षोमिणि ! त्रैलोक्याशिवापहारकारिणि ! स्थावरजङ्गमविषमविषसंहारकारिणि ! सर्वाभिचारकर्माभ्यवहारिणि । परविद्याच्छेदिनि ! परमन्त्रप्रणाशिनि ! अष्टमहानागकुलोश्चाटनि ! कालदुष्टमृतकोत्थापिनि ! सर्वविघ्नविनाशिनि ! सर्वरोगप्रमोचनि ! ब्रह्मविष्णुरुद्रेन्द्रचन्द्रादित्यग्रहनक्षत्रोत्पातमरणभय पीडासंमर्दिनि ! त्रैलोक्यमहिते ! भव्यलोकहितङ्करि ! विश्वलो - कवशङ्करि ! अत्र महाभैरवरूपधारिणि ! महाभीमे ! भीमरूपधारिणि ! महारौद्र ! रौद्ररूपधारिणि ! प्रसिद्धसिद्धविद्याधरयक्षराक्षसगरुडगन्धर्वकिन्नरकिंपुरुष दैत्योरगरुद्रेन्द्रपूजिते ! ज्वालामालाकरालितदिगन्तराले ! महामहिषवाहने ! खेटककृपाणत्रिशूलहस्ते ! शक्तिचक्रपाशशरासनविशिखपविराजमाने ! षोडशार्डभुजे ! पहि पहि हुम्ल्यू ज्वालामालिनि ! ह्रीं क्ली ब्लू फट् द्राँ द्रीं ह्रीं ह्रीं हूँ हैं ह्रीं हः ह्रीं देवान् आकर्षय आकर्षय, सर्वदुष्टग्रहान् आकर्षय आकर्षय, नागग्रहान् आकर्षय आकर्षय, यक्षग्रहान् आकर्षय आकर्षय, राक्षसग्रहान् आकर्षय आकर्षय, गान्धर्वग्रहान् आकर्षय आकर्षय, गान्धार्यग्रहान् आकर्षय आकर्षय, ब्रह्मग्रहान् आकर्षय आकर्षय, भूतग्रहान् आकर्षय आकर्षय, सर्वदुष्टान् आकर्षय आकर्षय, चोरचिन्ताग्रहान् आकर्षय आकर्षय, कटकट कम्पावय कम्पावय, शीर्ष चालय चालय, बाहुं चालय चालय, गात्रं चालय चालय, पाट्टं चालाय चालय, सर्वाङ्गं चालय चालय, लोलय लोलय, धूनय धूनय, कम्पय कम्पय, शीघ्रमवतारं गृह गृह, For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy