SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० श्रीचक्रेश्वरीअष्टकम् [ परि० २३ ह्रीं ह्रीं (ह्रौं) हः क्षः त्रिलोकैरमृतजरजरैर्वारणैः प्लावयन्ती हां ह्रीं ह्रीं चन्द्रनेत्रे ! भगवति सततं पाहि मां देवि ! चक्रे ! ॥५॥ आँ आँ आँ ह्रीं युगान्ते प्रलयविचयुते कारकोटिप्रतापे ! चक्राणि भ्रामयन्ती विमलवरभुजे पद्ममेकं फलं च । सच्चक्रे कुङ्कमाङ्गैविधृतवि[व]निरुहं तीक्ष्णरौद्रप्रचण्डे । ह्रीं ह्रीं ह्रींकारकारीरमरगणतनो [वो] पाहि मां देवि ! चक्रे ! ॥६॥ श्रीँ श्री श्रः सवृत्तिस्त्रिभुवनमहिते नादबिन्दुत्रिनेत्रे वं वं वं वज्रहस्ते ललललललिते नीलशोनीलकोषे । चं चं चं चक्रधारी चलचलचलते नूपुरालीढलोले । त्वं लक्ष्मी श्रीसुकीर्ति सुरवरविनते पाहि मां देवि ! चक्रे ! ॥७॥ ॐ ह्रीं हूँकारमन्त्रे कलिमलमथने तुष्टिवश्याधिकारे ह्रीं ह्रौं ह्रः यः प्रघोषे प्रलययुगजटीशेयशब्दप्रणादे ।। यां यां यां क्रोधमूर्ते ! ज्वलज्वलज्वलिते ज्वालसं ___इँ ॐ अ प्रघोषे प्रकटितदशने पाहि मां देवि ! चक्रे ! ॥८॥ यः स्तोत्रं मन्त्ररूपं पठति निजमनोभक्तिपूर्व शृणोति त्रैलोक्यं तस्य वश्यं भवति बुधजनो वाक्पटुत्वञ्च दिव्यं । सौभाग्यं स्त्रीषु मध्ये खगपतिगमने गौरवं त्वत्प्रसादात् डाकिन्यो गुह्यकाश्च विद्धति न भयं चक्रदेव्याः स्तवेन ॥९॥ ॥ इति श्रीचक्रेश्वरीदेवीस्तोत्रम् ।। १-ज्वां ज्वों ज्वी सत्त्वबीजे 1 प्रलयविषयुते पाहि मां देवि ! चके ! २-प्रलयदिनकरे, ३-प्रवृत्तिः, ४-कलिते ५-कलिकलिमथने For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy