SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra परिशिष्ट २१ श्रीजिनेश्वरसूरिविरचिता श्रीअम्बिकादेवीस्तुतिः देवगन्धर्वविद्याधरैर्वन्दिते जय जयामित्रवित्रासने विश्रुते । नूपुरारावसुनिरुद्धभुवनोरे मुखरतरकिङ्किणीचारुतारस्वरे ॥१॥ ॐ ह्रीं मन्त्ररूपे शिवे शङ्करे अम्बिके देवि ! जय जन्तुरक्षाकरे । स्फुरत्तारहारावलीराजितोरःस्थले कर्णताटङ्करुचिरम्यगण्डस्थले ॥२॥ स्तम्भिनी मोहिनी ईश उच्चाटने क्षुद्रविद्राविणी दोषनिर्णाशिनी । जम्भिनी भ्रान्तिभूतग्रहस्फोटिनी शान्तिधृतिकीत्तिमतिसिद्धिसंसाधिनी ॥३॥ ॐ महामन्त्रविद्येऽनवद्ये स्वयं ही समागच्छ मे देवि दुरितक्षयम् । ॐ प्रचण्डे प्रसीद प्रसीद क्षणं (हे) सदानन्दरूपे विधेहि क्षणम् ॥४॥ ॐ नमो देवि दिव्येश्वभे भैरवे जयेऽपराजिते तप्तहेमच्छवे ।। * जगजननि संहारसम्मार्जनी ह्रीं कूष्माण्डि ! दिव्याधिविध्वंसिनी ॥५॥ पिङ्गतारोत्पतगीमकण्ठीरवे नाममन्त्रेण निर्णाशितोपद्रवे ।। अवतरावतर रैवतगिरिनिवासिनि अम्बिके ! जय जय त्वं जगत्स्वामिनी ॥६॥ ह्रीं महाविघ्नसङ्घातनिर्णाशिनी दुष्टपरमन्त्रविद्याबलच्छेदिनी। हस्तविन्यस्तसहकारफललुम्बिका हरतु दुरितानि देवी ! जगत्यम्बिका ॥७॥ इति श्रीजिनेश्वरसूरिभिरम्बिका भगवती शुभमन्त्रपदैः स्तुता । प्रवरपात्रगता शुभसम्पदं वितरतु प्रणिहन्त्वशिवं मम ॥८॥ इति श्रीअम्बिकादेवीस्तुतिः ॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy