SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Cyanmandir परिशिष्ट १६ श्रीअम्बिकाष्टकम् व्यालोलालम्बमानप्रवणरणझणत्किङ्किणीकाणरम्यं ध्वस्तध्वान्तं समन्तामणिकिरणगणाडम्बरोल्लासितेन । देवी दिव्यांशुकानां ध्वजपटपटलैः शोभमानं विमानं लीलारूढा भ्रमन्ती भुवनकृतनतिः पातु मामम्बिका सा ॥१॥ या देवी दिव्यदामाञ्चितचिकुरभरामोदमुग्धालिमाला __ भास्वन्माणिक्यमालामिलदमलमहोमण्डलीमण्डिताङ्गा । सन्मुक्तातारहारैर्गगनतलगतास्तारकास्तर्जयन्ती वज्रालङ्कारभासा हसितरविकरा पातु मामम्बिका सा ॥२॥ या कौबेरं विहाय स्वपतिपरिभवात् साधुदानप्ररूढात् स्थानं श्रान्तातिमार्ग श्रमशमनकृते संश्रिता चूतवृक्षम् । क्षुत्क्षामौ वीक्ष्य पुत्रौ कृतसुकृतवशात् प्रार्थयन्ती फलानि क्षिप्रं सम्प्राप तानि स्वचरितमुदिता पातु मामम्बिका सा ॥३॥ देवी याऽत्रोपविष्टा सरणिगतपतिं वीक्ष्य कम्पं दधाना । स्मृत्वा श्री रैवतादि व्यवसितमरणा साधुधर्म स्मरन्ती। आरुह्योत्तुङ्गङ्गं प्रपतनविधिना दिव्यदेवत्वमाप्ता जैनेन्द्रे पादपीठे सततनतशिराः पातुमामम्बिका सा ॥४॥ या पश्चात्तापतप्तं गतमदमदनं दुष्कृतं स्वं स्मरन्ती दंष्ट्रास्यं पिङ्गनेत्रं खरनखरकरं केसरालीकरालं । पुच्छाच्छोटप्रकम्पावनिवलयतलं दिव्यसिंहं स्वकान्तं संरूढा याति नित्यं जिनपतिनिलये पातु मामम्बिका सा ॥५॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy