SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६ www.kobatirth.org देवीस्तोत्रम् वज्रहस्ते ! नमस्तुभ्यं मोक्षदायिनि ! ते नमः । शतबाहु ! नमस्तुभ्यं कुलवासिनि ! ते नमः ||५०|| श्रीत्रिशक्ते ! नमस्तुभ्यं नमश्चण्डपराक्रमे ! | महाभुजे ! नमस्तुभ्यं नमः षट्चक्रभेदिनि ! ॥५१॥ नभःश्यामे ! नमस्तुभ्यं षट्चक्रक्रमवासिनि ! | वसुप्रिये ! नमस्तुभ्यं रक्तादिनि नमो नमः ॥५२॥ महामुद्रे ! नमस्तुभ्यमेकचक्षुर्नमोऽस्तु ते । पुष्पबाणे ! नमस्तुभ्यं खगगामिनि ! ते नमः ॥५३॥ मधुमत्ते नमस्तुभ्यं बहुवर्णे ! नमो नमः । मदोद्धते ! नमस्तुभ्यं इन्द्रचापिनि ! ते नमः ॥५४॥ चक्रहस्ते ! नमस्तुभ्यं श्रीखङ्गिनि ! नमो नमः । शक्तिहस्ते ! नमस्तुभ्यं नमस्त्रिशूलधारिणि ! ॥५५॥ वसुधारे ! नमस्तुभ्यं नमो मयूरवाहिनि ! । जालन्धरे ! नमस्तुभ्यं सुवाणायै नमो नमः ॥५६॥ अन्तर्वीयें ! नमस्तुभ्यं वरायुधधरे ! नमः । वृषप्रिये ! नमस्तुभ्यं शत्रुनाशिनि ! ते नमः ॥५७॥ वेदशक्ते ! नमस्तुभ्यं वरधारिणि ! ते नमः | वृषारूढे ! नमस्तुभ्यं वरदायै नमो नमः || ५८ || शिवदूति ! नमस्तुभ्यं नमो धर्मपरायणे ! | ध्वनि ! नमस्तुभ्यं षट्कोणायै नमो नमः ॥ ५९ ॥ जगद्गर्भे ! नमस्तुभ्यं त्रिकोणायै नमोनमः । निराधारे ! नमस्तुभ्यं सत्यमार्गप्रबोधिनि ! ॥ ६० ॥ निराश्रये ! नमस्तुभ्यं छत्रच्छायाकृतालये ! । निराकारे ! नमस्तुभ्यं वह्निकुण्डकृतालये ! ॥ ६१ ॥ प्रभावति ! नमस्तुभ्यं रोगनाशिनि ! ते नमः । तपोनिष्ठे ! नमस्तुभ्यं सिद्धिदायिनि ! ते नमः ||६२ || त्रिसन्ध्यके ! नमस्तुभ्यं दृढबन्धविमोक्षणि ! | तपोयुक्ते ! नमस्तुभ्यं काराबन्धविमोचनि ! ॥ ६३॥ मेघमाले ! नमस्तुभ्यं भ्रमनाशिनि ! ते नमः । ह्रींकारि ! नमस्तुभ्यं सामगायनि ! ते नमः ॥६४॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir [ परि० १५
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy