SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८४ www.kobatirth.org देवीस्तोत्रम् पद्मावति ! नमस्तुभ्यं रुद्रवाहिनि ! ते नमः । परमेश्वरि ! नमस्तुभ्यं कुण्डलिनि ! नमोऽस्तु ते ||२२|| कलावति ! नमस्तुभ्यं मन्त्रवाहिनि ! ते नमः । मङ्गले ! च नमस्तुभ्यं श्रीजयन्ति ! नमोस्तु ते ॥२३॥ अथान्यनामानि चण्डिके ! च नमस्तुभ्यं दुर्गे ! देवि ! नमोऽस्तु ते । स्वाहारूपे ! नमस्तुभ्यं स्वधारूपे ! नमोऽस्तु ते ॥ २४ ॥ प्रत्यङ्गिरे ! नमस्तुभ्यं गोत्रदेवि ! नमोऽस्तु ते । शिवे ! कृष्णे ! नमस्तुभ्यं नमः कैटभनाशिनि ! ||२५|| कात्यायनि ! नमस्तुभ्यं नमो धूम्रविनाशिनि ! | नारायणि ! नमस्तुभ्यं नमो महिषखण्डिनि | ॥२६॥ सहस्राक्षि ! नमस्तुभ्यं नमश्चण्डविनाशिनि ! तपस्विनेि ! नमस्तुभ्यं नमो मुण्डविनाशिनि ! ||२७|| अग्निज्वाले ! नमस्तुभ्यं नमो निशुम्भखण्डिनि ! | भद्रकालि ! नमस्तुभ्यं मधुमर्दिनि ! ते नमः ||२८|| महाबले ! नमस्तुभ्यं शुम्भखण्डिनि ! ते नमः । श्रुतिमयि ! नमस्तुभ्यं रक्तबीजवधे ! नमः ||२९|| धृतिमयि ! नमस्तुभ्यं दैत्यमर्दिनि ! ते नमः | दिवागते ! नमस्तुभ्यं ब्रह्मदायिनि ! ते नमः ||३०|| माये ! क्रिये ! नमस्तुभ्यं श्रीमालिनि ! नमोऽस्तु ते । मधुमति ! नमस्तुभ्यं कले ! कालि ! नमोऽस्तु ते ॥ ३१ ॥ श्रीमातङ्गि ! नमस्तुभ्यं विजये ! च नमोऽस्तु ते । जयदे च नमस्तुभ्यं श्रीशाम्भवि ! नमोऽस्तु ते ||३२|| त्रिनयने ! नमस्तुभ्यं नमः शङ्करवल्लमे ! | वाग्वादिनि ! नमस्तुभ्यं श्रीभैरवि ! नमोऽस्तु ते ॥३३॥ Acharya Shri Kailassagarsuri Gyanmandir [ परि० १५ For Private And Personal Use Only मन्त्रमय ! नमस्तुभ्यं क्षेमङ्करि ! नमोऽस्तु ते । त्रिपुरे ! च नमस्तुभ्यं तारे शबरि ! ते नमः ||३४|| हरसिद्धे ! नमस्तुभ्यं ब्रह्मवादिनि ! ते नमः । अङ्गे ! बजे ! नमस्तुभ्यं कालिके ! च नमोऽस्तु ते ||३५||
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy