SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परि० १२] श्रीसरस्वतीकल्पः ___'ॐ भूरिसि! भूतधात्री भूमिशुद्धिं कुरु कुरु हुं फट् स्वाहा' अनेन मन्त्रेण वार ३ भूमिशुद्धिं कुर्यात् । तत:-"ॐ ४ एहि एहि वार ४" अनेन मन्त्रेण आह्वानं कुर्यात् । द्रव्यतो भावतश्च देव्याह्वाननं स्थापना च कार्या । ततः क्षि पद्मासने, पनाभिप्रदेशे, ॐ हृदये, स्वा नासिकायाम्, हा शिरःप्रदेशे एभिर्मन्त्रपदैरारोहक्रमण ततश्च हा ५ ललाटे, स्वा ८ नासिकायाम, ॐ ८ ह्रदये, प १३ नाभौ, क्षि ५ पद्मासने एभिरेव मन्त्राक्षरैरात्मरक्षा कुर्यात्, चतुर्दिशं नखच्छोटिकां च शिखाबन्धं विदध्यात् । गुरूपदिष्टध्यानपूर्वकं मूलमन्त्र जपेत् । मूलमन्त्रस्य सहस्र १२ करजापे ततःपुष्पजापे सहस्र पुष्पजापसत्कानि पुष्पाणि छायाशुष्काणि सञ्चूर्ण्य गुग्गुलेन सह चणकप्रमाणा गुटिकाः कृत्वा दुग्धघृतखण्डमध्यादाकृष्य ध्यानपूर्व मन्त्रपूर्व च होमयेत् खदिराङ्गारैः पलाशसमिद्भिश्च वैश्वानरः प्रथमं ज्वलन् कार्यः । पूजानन्तरम्-ॐ यः विसर्जनमन्त्रः लक्षजापे दिननियमो नास्ति, तत्रापि पूर्वविधिना दशांशेन होमः कार्यः, करजापे लक्ष १, पुष्पजापे लक्ष १, होमसहस्र १० उत्तरक्रियायां करजाप लक्ष १ सिद्धिं यावत् साधकः साधयेत् । ब्रह्मचर्य भूमिशयनं वृक्षशयनं वा । एकवारभोजनं आम्ललवणवर्ज च कुर्यात् । स्वप्नेऽपि वीर्यच्युतौ मूलतो गच्छति, अतोऽनवरतं एलचीप्रभृतिवीर्यापहारकं भक्षयेत् । होमकुण्डं अङ्गुल १६, विस्तारे अङ्गुल १२॥ अ ॐ स्वाहा कुण्डस्य स्थापना ! आ ॐ स्वाहा मृत्तिकासंस्कारः । इ ॐ स्वाहा जलसंस्कारः । ई ॐ स्वाहा गोमयसंस्कारः । उ ॐ स्वाहा उभयसंयोगसंस्कारः । ऊ ॐ लिम्पनसंस्कारः ऋ ॐ स्वाहा दहनसंस्कारः । ऋ ॐ शोषणसंस्कारः । ल. ॐ स्वाहा अमृतलावणसंस्कारः। ल. ॐ स्वाहा मन्त्र पूतसंस्कारः। ए ॐ इन्द्रासनाय नमः । ऐ ॐ स्वाहा अनलदेवतासनाय नमः । ओ ॐ यमाय स्वाहा । ओ ॐ नैर्ऋताय स्वाहा । अंॐ वरुणाय स्वाहा । अंॐ वायवे स्वाहा। अं अः ॐ धनदाय स्वाहा । अं अः ॐ ईशानाय स्वाहा । ल्लं ॐ कुण्डदेवतायै स्वाहा । क्ष ॐ स्वाहा एवं कुण्डसंस्कारः । ॐ जातवेदा आगच्छ आगच्छ सर्वाणि कार्याणि साधय साधय साधय स्वाहा । आह्वाननम्। र ॐ जलेन प्रोक्षणम् । र ॐ अभ्रोक्षणम् । र ॐ त्रिर्मार्जनम् । र ॐसर्वभस्मीकरणम् । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy