SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परि० १२] श्रीसरस्वतीकल्पः । ७३ या वषट् ५, स्त्राकुलये अस्त्राय फट् ६अ है अङ्गसकलीकरणम् । इति करन्यासः, अङ्गन्यासः, पात्रपूजा, आत्मपूजा, मण्डलपूजा, ततः आह्वानं स्थापनम् । सन्निधानं सन्निरोधमुद्रा-दर्शनयोनिमुद्रा - गोस्तनमुद्रा - महामुद्रा इति मुद्रात्रयं दर्शयेत्, ततो जापः कार्यः । यथाशक्त्या करजापेन लक्षजापः । पुष्पजापे चतुर्विंशतिसहस्राणि दशांशेन होमः । पूजापुष्पाणि कुट्टयित्वा गुटिका घृतेन घोलयित्वा होमयेत्, त्रिकोणकुण्डे हस्तमात्रविस्तारे खाते च ततः सिद्धयति । ऐ फ्लीसौं वद वद वाग्वादिनि ! ह्रीं नमः । मूलमन्त्रः ॥ वाग्भवं प्रथमं बीजं द्वितीयं कुसुमायुधम् । तृतीयं जीवसंज्ञं तु सिद्धसारस्वतं पुनः ॥ वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिःकला तद्बहिरष्टद्वादशषोडशद्विगुणितंद्वयष्टाब्जपत्रान्वितम् । तद्बीजाक्षरकादिवर्णराचितान्यग्रे दलस्यान्तरे हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ॥ स्मृत्वा मन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहदोत्थं चेतः स्निग्धोदना हृदि च विकचतां प्राप्य निर्यातमास्यात् । तन्मध्ये चोर्ध्वरूपामभयदवरदापुस्तिकाम्भोजपाणि वाग्देवीं त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥ ततो मध्ये साध्यनाम ततोऽष्टदलेषु अष्टौ पिठाक्षराणि क्यूँ यू यूँ यू म्र्यू हयू इति ततो द्वादशदलाक्षराणि यथा कं कः, चं चः, टं टः तं तः पं पः, र, लं लः, वं वः, शं शः, षं षः, सं सः इति । Acharya Shri Kailassagarsuri Gyanmandir स्वास्तु भैरवाः प्रोक्ता दीर्घस्वरेण मातरः । असिताङ्गो रुरुचण्डः क्रीध अष्टौ हि भैरवाः ॥ यः, रं ब्रह्माणी माहेश्वरी कौमारी वाराही वैष्णवी चामुण्डा चण्डिका महालक्ष्मीः इत्यष्टौ मातरः । एवं षोडशदलेषु बीजाक्षराणि यथा - भहसाँ आसाँ इस ईसा उसाँ ऊह्साँ ऋह्साँ ऋह्साँ लह्सौ लह्साँ पहला ऐसा ओसा ओसा असा असा । ततोऽपि द्विकाधिकत्रिशद्दलानि - कहाँ खहसाँ गहसाँ घहसाँ उहसाँ बहस छहसाँ जद्दसौं झहसाँ जहाँ टहसा ठसा उसे ढड्स जसे तहस यहाँ दहसाँ धसाँ नहस पसाँ फड्सौ बसों महसाँ महूसा यहसाँ रह्साँ लह्साँ वहसाँ शह्लाँ पस सहसा ३२ For Private And Personal Use Only प्रत्यन्तरे तु अस्मिन् द्वात्रिंशद्दलकोष्ठेषु ककारादिवर्णानामग्रे बीजाक्षर लेखने पाठान्तरं दृश्यते तदपि लिख्यते । यथा
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy