SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परि० ८] श्रीपद्मावतीसहस्रनामस्तोत्रम् दमयन्ती दानवती युतिदीप्ता दिवागतिः । दरिद्रहा वैरिदूरा दारा दुर्गतिनाशिनी ॥८॥ दर्पहा दैत्यदासा च दर्शिनी दर्शनप्रिया । वृषप्रिया च वृषभा वृषारूढा प्रबोधिनी ॥९॥ सूक्ष्मा सूक्ष्मगतिः श्लक्ष्णा धनमाला घनद्युतिः । छाया छात्रच्छविच्छिरक्षीरदा क्षेत्ररक्षिणी ॥१०॥ अमरी रतिरात्रिश्च रङ्गिनी रतिदा रुषा । स्थूला स्थूलतरा स्थूला स्थण्डिलाशयवासिनी ॥१२॥ स्थिरा स्थानवती देवी घनघोरनिनादिनी । क्षेमङ्करी क्षेमवती क्षेमदा क्षेमवद्धिनी ॥१२॥ शेलूषरूपिणी शिष्या संसारार्णवतारिणी । सदा सहायिनी तुभ्यं नमस्तुभ्यं महेश्वरी ॥१३॥ - इति चक्रेश्वरीशतम् ॥ नित्यं पुमान् पठति यो नितरां त्रिशुद्धया शौचं विधाय विमलं फणिशेखरायाः । स्तोत्रं युनाथ उदिते सुसहस्रनाम चाष्टोत्तरं भवति सो भुवनाधिराजः ॥१॥ तत्कालजातवरगोमयलिप्तभूमौ कुर्याद् दृढासनमतीन्द्रियपद्मकाख्यम् । धूपं विधाय वरगुग्गुलुमाज्ययुक्तं रक्ताम्बरं वपुषि भूष्य मनः प्रशस्तः ॥२॥ न तस्य रात्रौ भयमस्ति किञ्चिन्न शोकरोगोद्भवदुःखजालम् । न राजपीडा न च दुर्जनस्य पद्मावतीस्तोत्र निशम्यतां वै ॥३॥ न बन्धनं तस्य न वद्विजातं भयं न चारेनूपतोऽपि किञ्चित् । न मत्तनागस्य न केशरीभयं यो नित्यपाठी स्तवनस्य पढ़े ! ॥४॥ न सङ्गरे शस्त्रचयाभिघातः न व्याघ्रभीति वि भीतिभीतिः । पिशाचिनीनां न च डाकिनीनां स्तोत्रं रमायाः पठतीति यो वै ॥५॥ न राक्षसानां न च शाकिनीनां न चापदा नैव दरिद्रता च । न चास्य मृत्योर्भयमस्ति किञ्चित् पद्मावतीस्तोत्र निशम्यतां वै ॥६॥ स्नानं विधाय विधिवद् भुवि पार्श्वभर्तुः पूजां करोति शुचिद्रव्यचयैर्विधिक्षः । पद्मावती फलति तस्य मनोऽभिलाषं नानाविधं भवभवं सुखसारभूतम् ॥७॥ सुपूर्वालमध्याह्नसन्ध्यासु पाठं तथैवावकाशं भवेदेकचित्तः । भवेत्तस्य लाभार्थ आदित्यवारे करोतीह भक्तिं सदा पार्श्वभर्तुः ॥८॥ शुभापत्यलक्ष्मीर्नु वाजीन्द्रयूथा गृहे तस्य नित्यं सदा सञ्चरन्ति । नवीनाङ्गनानां गणास्तस्य नित्यं शिवायाः सुनामावलियस्य चित्ते ॥५॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy