SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परि० ८] श्रीपद्मावतीसहस्रनामस्तोत्रम् इति भवनेश्वरीशतम्। लीलावती ललामाभा लोहमुद्रा लिपिप्रिया । लोकेश्वरी च लोकाङ्गा लब्धिर्लोकान्तपालिनी ॥१॥ लीला लीलाङ्गदा लोला लावण्या ललितार्थिनी । लोभहा लम्बनिर्लङ्का लक्षणा लक्ष्यवर्जिता ॥२॥ उमोर्वसी उदीची च उद्योतोद्योतकारिणी । उद्धारण्या धरोदक्यो दिव्योदकनिवासिनी ॥३॥ उदाहारोत्तमातंसा औषध्युदधितारणी । उत्तरोत्तरवादिभ्यो घराधरनिवासिनी ॥॥ उत्कीलिन्युत्कीलिनी च उत्कीर्णांकाररूपिणी । ॐकाराकाररूपा च अम्बिकाऽम्बरचारिणी ॥५॥ आमोघा सा पुरी चान्ताऽणिमादिगुणसंयुता । अनादिनिधनाऽनन्ता चातुलाटाऽमुहासिनी ॥६॥ अपर्णार्धबिन्दुधरा लोकालल्यालिवाङ्गना । आनन्दानन्ददा लोका राष्ट्रसिद्धिप्रदानका ॥७॥ अव्यक्तास्त्रमयी मूर्तिरजीर्णा जीर्णहारिणी । अहिकृत्य रजाजारा हुङ्काररातिरन्तिदा ॥८॥ अनुरूपाथ मूर्तिघ्नी क्रीडा कैरवपालिनी । अनोकहाशुगा भेद्या छेद्या चाकाशगामिनी ॥९॥ अनन्तरा साधिकारा त्वाङ्गा अन्तरनाशिनी । अलका यवना लङ्घया सीता शिखरधारिणी ॥१०॥ अहिनाथप्रियप्राणा नमस्तुभ्यं महेश्वरी । आकर्षण्याधरा रागा मन्दा मोदावधारिणी ॥१॥ इति लीलावतीशतम् ॥ त्रिनेत्रा व्यम्बिका तन्त्री त्रिपुरा त्रिपुरभैरवी । त्रिपुष्टा त्रिफणा तारा तोतला त्वरिता तुला ॥१॥ तपप्रिया तापसी च तपोनिष्ठा तपस्विनी। त्रैलोक्यदीपका त्रेधा त्रिसन्ध्या त्रिपदाश्रया ॥२॥ त्रिरूपा त्रिपदा त्राणा तारा त्रिपुरसुन्दरी । त्रिलोचना त्रिपथगा तारा मानविमर्दिनी ॥३॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy