SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परि० ८] श्रीपद्मावतीसहस्रनामस्तोत्रम् कालचक्रधरा कल्पा कालिका काव्यकारिका । कविप्रिया च कौशाम्बी कारिणी कोशवद्धिनी ॥६॥ कुशावती किरालामा कोशस्था कान्तिवद्धिनी। कादम्बरी कठोरस्था कौशाम्बा कोशवासिनी ॥७॥ कालघ्नी कालहननी कुमारजननी कृतिः । कैवल्यदायिनी केका कर्महा कालवर्जिनी ॥८॥ कलङ्करहिता कन्या करुणालयवासिनी। कर्पूरामोदिनिःश्वासा कामबीजवती करा ॥९॥ कुलीना कुन्दपुष्पाभा कुर्कुटोरगवाहिनी । कलिप्रिया कामवाणा कमठोपरिशायिनी ॥१०॥ कठोरा कठिना क्रूरा कन्दला कदलीप्रिया । क्रोधिनी क्रोधरूपा च चक्रहूंकारवर्तिनी ॥११॥ कम्बोजिनी काण्डरूपा कोदण्डकरधारिणी। कुहू क्रीडवती क्रीडा कुमारानन्ददायिनी ॥१२॥ कमलासना केतकी च केतुरूपा कुतूहला । कोपिनी कोपरूपा च कुसुमावासवासिनी ॥१३॥ इति कामदाशतम् ॥ सरस्वती शरण्या च सहस्राक्षी सरोजगा । शिवा सती सुधारूपा शिवमाया सुता शुभा ॥१॥ सुमेघा सुमुखी शान्ता सावित्री सायगामिनी । सुरोत्तमा सुवर्णा च श्रीरूपा शास्त्रशालिनी ॥२॥ शान्ता सुलोचना साध्वी सिद्धा साध्या सुधात्मिका । सारदा सरला सारा सुवेषा जशवद्धिनो ॥३॥ शङ्करी शमिता शुद्धा शक्रमान्या शुभङ्करी । शुद्धाहाररता श्यामा शीमा शीलवती शरा ॥४॥ शीतला सुभगा सर्वा सुकेशी शैलवासिनी। शालिनी साक्षिणी सीता सुभिक्षा शिवप्रेयसी ॥५॥ सुवर्णा शोणवर्णा च सुन्दरी सुरसुन्दरी । शक्तिस्तुषा सारिका च सेव्या श्रीः सुजनार्चिता ॥६॥ शिवदूती श्वेतवर्णा शुभ्राभा शुभनाशिकी । सिंहिका सकला शोभा स्वामिनी शिवपोषिणी ॥७॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy