SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट ७ पद्मावतीमन्त्राम्नायविधिः। ॐ ह्रीं श्रीं अहं नमिऊण पास विसहर वसहजिण फुलिंग श्रीं ह्रीं (अहं) नमः। ॐ ॥ अस्य श्रीपार्श्वचिन्तामणिमन्त्रस्य पार्श्व ऋषिः, गायत्री छन्दः, श्रीधरणेन्द्रपद्मावती देवता, माया बीजं, श्रीः शक्तिः, अर्ह कीलकम् , मम सकलसिद्धिप्राप्त्यर्थ जपे विनियोगः । ॐ अहं श्रीं ह्रीं अङ्गुष्ठाभ्यां नमः । नमिऊण पासविसहर तर्जनीभ्यां नमः । वसहजिण मध्यमाभ्यां नमः । फुलिंग अनामिकाभ्यां नमः । ह्रीं श्रीं कनिष्ठिकाभ्यां नमः । अर्ह नमः करतलपृष्ठाभ्यां नमः । ॥ इति करन्यासः॥ अथाङ्गन्यास: ॐ अहं श्रीं ह्रीं हृदयाय नमः । नमिऊण पास विसहर शिरसे स्वाहा । वसहजिण शिखायै वषट् । फुलिंग कवचाय । ह्रीं श्रीं नेत्रत्रयाय वौषट् । अर्ह नमः अस्त्राय फट् । अथ ध्यानम् कमठे धरणेन्द्रे च स्वोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः पार्श्वनाथः श्रियेऽस्तु वः । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy