SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३० www.kobatirth.org श्रीपद्मावतीस्तोत्रम् स्तम्भे शत्रुजलाग्निदारुणमहीनागारिनाशे भयम् । दारिद्रधाग्रहरोगशोकशमनं सौभाग्यलक्ष्मीप्रदं Acharya Shri Kailassagarsuri Gyanmandir [ परि० ५ ये भक्त्या भुवि संस्मरन्ति मनुजास्ते देवि ! नामग्रहम् ॥३०॥ tarai देहि सिद्धिं मम सकलमघं देवि ! दूरीकुरु त्वं सर्वे धार्मिकाणां सततनियततं वाञ्छितं पूरयस्व । ससाराब्धौ निमग्नं प्रगुणगणयुतं जीवराशि च त्राहि श्रीमज्जैनेन्द्रधर्म प्रकटय विमलं देवि ! पद्मावति ! त्वम् ॥३१॥ दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्व त्रिसन्ध्यं लक्ष्मीसौभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलानाम् । पूज्यं कल्याणमाद्यं जनयति सततं पार्श्वनाथप्रसादाद् देवी पद्मावती नः प्रहसितवदना या स्तुता दानवेन्द्रः ॥३२॥ पठितं भणितं गुणितं जयविजयरमानिबन्धनं परमम् । सर्वाधिव्याधिहरं जपतां पद्मावती स्तोत्रम् ||३३|| भाद्यं चोपद्रवं हन्ति द्वितीयं भूतनाशनम् । तृतीये चामरीं हन्ति चतुर्थे रिपुनाशनम् ॥३४॥ पञ्च पञ्चजनानां च वशीकारं भवेद् ध्रुवम् । षष्ठे चोच्चाटनं हन्ति सप्तमे रिपुनाशनम् ॥३५॥ अत्योद्वेगा चाष्टमे च नवमे सर्वकार्यकृत् । इष्टा भवन्ति तेषां च त्रिकालपठनार्थिनाम् ||३६|| आह्वानं नैव जानामि न जानामि विसर्जनम् । पूजाचै नैव जानामि त्वं गतिः परमेश्वरि ! ॥३७॥ अथाह्वाननम् । श्रीपार्श्वनाथ ! जिननायक ! रत्नचूडापाशाङ्कुशोर फलाङ्कितदोश्चतुष्का । पद्मावती त्रिनयना त्रिफणावतंसं पद्मावती जयति शासनपुण्यलक्ष्मीः ॥ For Private And Personal Use Only ॐ औं अरुणवर्णसर्वलक्षणसम्पूर्णः स्वायुधवाहनबन्धुचिह्नसपरिवारान् नमोऽस्तुते हे पद्मावति ! देवि ! अत्रागच्छागच्छ तिष्ठ तिष्ठ ठः ठः मम सन्निहिता भव भव वषट् स्वाहा ।
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy