SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org श्रीपद्मावतीस्तोत्रम् ब्रह्माणी कालरात्री भगवति वरदे ! चण्डि चामुण्डि नित्ये मातङ्गी गौरिधारी धृतिमतिविजये कीर्तिह्रींस्तुत्यपद्मे ! | संग्रामे शत्रुमध्ये जलज्वलनजले वेष्टिते तैः स्वरास्त्रैः चन्द्राम्भोनिधिबाणषण्मुखवशं दिखेचराशादिषु । ऐश्वर्ये रिपुमार विश्वभकृत् क्षोभान्तराया विषाः लक्ष्मीलक्षण भारतीगुरुमुखान्मन्त्रानिमा देवते ! ॥१५॥ खङ्गैः कोदण्डकाण्डैर्मुशलहलकिणैर्वज्रनाराचच त्रैः शक्त्या शल्यै त्रिशूलैर्वरफर शफरैर्मुद्गरैर्मुष्टिदण्डैः । पाशैः पाषाणवक्षैर्वर गिरिसहितैर्दिव्यशस्त्रैरमानै क्षां क्षीं क्षं क्षः क्षणार्धे क्षतरिपुनिवहे ! रक्ष मां देवि ! पझे ! ॥ १४ ॥ भूविश्वक्षणचन्द्रचन्द्रपृथिवीयुग्मैकसंख्याक्रमा Acharya Shri Kailassagarsuri Gyanmandir र्नानावर्णफलैर्विचित्रसरसैर्दिव्यैर्मनोहारिभिः । दुष्टान् संहारयन्ती वरभुजललिते ! रक्ष मां देवि ! पो ! ॥१६॥ यस्या देवैर्नरेन्द्रैरमरपतिगणैः किन्नरैर्दानवेन्द्रः सिद्धैर्नागेन्द्रयक्षैर्नर मुकुटतटैर्धृष्टपादारविन्दे ! | सौम्ये सौभाग्यलक्ष्मीलितकलिमले ! पद्मकल्याणमाले ! अम्बे | काले समाधिं प्रकटय परमं रक्ष मां देवि ! पद्मे ! ॥१७॥ धूपैश्चन्दनतण्डुलैः शुभमहागन्धैः समन्त्रालिकै- ' [ परि० ५ स्वर्भूमीपतिदेवदानवगणाः सूर्येन्दवो यद्गुणाः । कल्पेन्द्राः स्तुतिपादपङ्कजनता मुक्तामणिं चुम्बिता पुष्पैवेद्य वस्त्रभुवनकरा भक्तियुक्तैः प्रदाता राज्ये हेत्वं गृहाणे भगवति वरदे ! रक्ष मां देवि ! पद्मे ! ॥ १८ ॥ क्षुद्रोपद्रव रोगशोकहरणी दारिद्रयविद्रावणी व्यालव्याघ्रहरा फणत्रयधरा देहप्रभाभास्वरा । पातालाधिपतिप्रिया प्रणयिनी चिन्तामणिः प्राणिनां श्रीमत्पार्श्वजिनेशशासनसुरी पद्मावती देवता ॥ १९ ॥ तारा त्वं सुगतागमे भगवती गौरीति शैवागमे वज्रा कौलिकशासने जिनमते पद्मावती विश्रुता । गायत्री श्रुतशालिनां प्रकृतिरित्युक्तासि साङ्ख्यागमे मातर्भारिति ! किं प्रभूतभणितैर्व्याप्तं समस्तं त्वया ||२०|| पाताले कृशता विषं विषधरा घूर्मन्ति ब्रह्माण्डजाः For Private And Personal Use Only सा त्रैलोक्यनता मता त्रिभुवने स्तुत्या स्तुता सर्वदा ॥ २१ ॥
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy