SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ परि० ४ www.kobatirth.org श्रीपद्मावतीत्रतोद्यापनम् अथ धरणेन्द्रपूजा | धरणक्षविलक्षविसहासे (?) क्षितिधरोन (त) कच्छपवाहने ! त्रिदशवन्दित पार्श्वजिनक्रमं प्रणतमौलिमणि सदलं श्रिया ॥१॥ ॐ ह्रीं क्राँ घरणेन्द्राय अत्रावतरावतर सं वौषट् स्वाहा । आह्नाननम् । ॥ अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम् । ॥ अत्र मम सन्निहितो भव भव वषट् सन्निधापनम् । अथाष्टकम् | अम्भोभृङ्गारस्वर्णाभा सौगन्धिभिर्मधुवतैः । फणीन्द्रं पूजितं भक्त्या सर्वविघ्नापहारिणम् ॥ ॐ ह्रीं क्रोँ धरणेन्द्राय जलं. १ गन्धं० २ अक्षतं० ३ पुष्पम् ॥४॥ चन्दनैः कुसुमैः सारैर्भृङ्गार्द्रीकृतगन्धिभिः । फणीन्द्र पूजितं भक्त्या सर्वविघ्नापहारिणम् ॥ तन्दुलैः पाण्डलाखण्डैः कुन्दगौरसमप्रभैः । फणीन्द्रं पूजितं भक्त्या सर्वविघ्नापहारिणम् ॥ मन्दाराचम्पकं जातिपुष्पवाहहताक्षमैः । फणीन्द्रं पूजितं भक्त्या सर्वविघ्नापहारिणम् ॥ मण्डकै मौद कैर्भक्तैर्हेमभाजनसंस्थितैः । फणीन्द्रं पूजितं भक्त्या सर्वविघ्नापहारिणम् ॥ कर्पूर निर्धूमवर्तैस्तिमिराह तदीपकैः । पनसैः श्रीफलैर्द्राक्षैरभीष्टफलदायकैः कृष्णागुरुधूपधूभ्रर्घातिकर्मसुदाहकैः । जलं गङ्गाक्षतैरधैर्धरणेन्द्राचितं मुदा । श्रीपार्श्वनाथपदपङ्कजसेव्यमानं पद्मावती भजति वाङ्मनवामभागम् । घोरोपसर्गइनन निज मानवक्षं तं देवशुद्धमतिगं प्रभजामि नित्यम् ॥ फणीन्द्र० सर्ववि० 53 " 22 5 For Private And Personal Use Only "" 19 " 95 $3 Acharya Shri Kailassagarsuri Gyanmandir ور २५ नैवेद्यम् ॥ दीपम् ॥ फलम् ॥ धूपम् ॥ अर्धम् ॥ ॐ पुष्पाञ्जलि० ॥
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy