SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [परि० २ श्रीपद्मावतीपूजनम् पद्मस्योत्तरपार्श्वे ॐ ह्रीं सिद्धचामुण्डा तथा सिद्धविनायक ! आगच्छ आगच्छ पूजां गृहं गृल स्वाहा । पास्य दक्षिणभागे ॐ ह्रीं आँ क्राँ ह्रीं क्षा क्षी झू झाँक्षा क्षेत्रपालाः सपरिकराः आगच्छन्तु आगच्छन्तु पूजां गृहन्तु गृहन्तु स्वाहा । पद्मस्यैशानी समाश्रित्य ॐ आँ जाँ ह्रीं अष्टाविंशतिनक्षत्राणि अधिपसहितानि सपरिकराणि आगच्छन्तु आगच्छन्तु पूजां गृह्णन्तु गृजन्तु स्वाहा । नक्षत्रपूजा । पद्मस्याग्नेयीं दिशमाश्रित्य ॐ आँ काँ ह्रीं आदित्यादिनवग्रहाः सपरिच्छदाः आगच्छन्तु आगच्छन्तु पूजां गृह्णन्तु गृहन्तु स्वाहा। पद्मस्य नैतकोणे देवीगोत्रसमुद्भवा ॐ आँ क्रौं ह्रीं क्षेत्रपाला आगच्छत भागच्छत पूजा गृह्णत गृह्णत स्वाहा। ॐ ह्रीं लं इन्द्राय, आगच्छ भागच्छ पूजां गृह गृह स्वाहा । ॐ ह्रीं णं आग्नेयाय आगच्छ आगच्छ पूजा गृल गृल स्वाहा । ॐ ह्रीं ऐं यमाय आगच्छ आगच्छ पूजां गृह गृह स्वाहा। ॐ ह्रीं नैर्ऋताय आगच्छ आगच्छ पूजां गृह गृह स्वाहा । ॐ ह्रीं वं वरुणाय । ॐ ह्रीं वायव्याय आगच्छ आगच्छ पूजां गृह्ण गृह स्वाहा । ॐ ह्रीं लं कुबेराय आगच्छ आगच्छ पूजां गृह गृह स्वाहा । ॐ ह्रीं ह्रौं ईशानाय । ॐ ह्रीं ऊर्ध्वच्छदनाय । ॐ ह्रीं अधश्छदनाय । आगच्छ आगच्छ पूजां गृह गृह स्वाहा । इति दिक्पालपूजा । ॐ ह्रीं अजितायै पूर्वद्वारे प्रतिहारि आगच्छ आगच्छ पूजां गृह गृह्ण स्वाहा । ॐ ह्रीं अपराजितायै आगच्छ आगच्छ । ॐ ह्रीं जयायै पश्चिमद्वारे प्रतिहारि! आगच्छ आगच्छ। ॐ ह्रीं विजयायै उत्तरद्वारे प्रतिहार ! आगच्छ आगच्छ पूजां गृह्ण गृहस्वाहा। इति प्रतिहारीपूजा । प्राकार आग्नेयकोष्ठाधिष्ठायिनी ॐ ह्रीं जंभा आगच्छ आगच्छ, नैर्ऋतकोष्टाधिष्टायिनी जंभा आगच्छ आगच्छ, वायव्यकोष्ठाधिष्ठायिनी ॐ ह्रीं थंभा आगच्छ आगच्छ, पद्मस्याधः पूर्वभागे ॐ ओं काँ ह्रीं मन्त्राधिष्ठायक! आगच्छ आगच्छ। द्वितीयभागे ॐ ओंकाँ ह्रीं यं यत्राधिष्ठायक ! आगच्छ आगच्छ निर्बीजयोनिमुद्रा १ सुरभिमुद्रा २ परमेष्ठिमुद्रा ३ करसम्पुटमुद्रा ४ अञ्जलिमुद्रा ५ मुद्रापञ्चकं दर्शयित्वा पुनर्देवी, पुनरङ्गे न्यासः, तर्पणम् , अर्थदानं, संपूजाक्रमः। देवीमन्त्रमुच्चार्य देव्या अङ्गपूजा तदक्षराणि संस्थाप्य ताः पूजनीयाः । सन्निहिता पञ्चवाणपूजा सबीजमुद्रापञ्चकं दर्शयित्वा आशिखाशिरसि विधाय क्षमयेत् । 'आशाहीनं०' ॐ नमो भगवति ! पद्मावति ! स्वस्थानं गच्छ गच्छ ह्रीं फट् । विसर्जनं वामकरण संहारमुद्रया। अर्चनपुष्प आशिष समुद्धृत्य स्वहृदि स्थापयेत् । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy