SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्वज्ञानस्य कर्मनाशकत्वविचारः . ... .... अनाहार्यत्वविचारः .... विशेषणतावच्छेदकप्रकारकधीजन्यतावच्छेदकविशिष्टवैशिष्ट्यावगाहिबोधत्वस्य विशेषणतावच्छेदकप्रकारकधीजन्यतावच्छेदकत्वविमर्शः ... " प्रकाशटिप्पणी 'नच' 'वाच्यम् एतत्पदद्वयघटितवाक्यार्थोपन्यासः .... 'यद्यपि' 'तथापि' एतत्पदद्वयघटितवाक्यानामभिप्रायोपवर्णनम् .... बहुविधोत्तेजकानामननुगमात् शाब्दसामग्या अनुगतं प्रतिवध्यतावच्छेदकं दुर्वचम् .. । आदित्वविचारः ... .... ... प्रकारतायां सम्बन्धावच्छिन्नत्ववन्न विशेष्यतायां सम्बन्धावच्छिन्नत्वम् शाब्दबोधानां प्रथमान्तार्थमुख्यविशेष्यकत्ववत्रस्थलविशेषेषु क्रियादिमुख्यविशेष्यकत्वस्यापि नैयायिकाभिमतत्वम् ... . प्रागभावस्यावश्यस्वीकर्तव्यत्वम् .... १२५ Sad For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy