SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८५८ ] रुट दीप्तो प्रतिघाते च भा० प्रा० अक सेट । रोटते लुङि उभ. श्रस्टत् अरोटिष्ट । कठ उपधाते भा• पर० स० सेट् । रोठति अरोठीत् । [ठि । रूठ प्रतीपाते भा० प्रा० सक० सेट । रोठते लुडि उ• अरुठत् । अरोरूठ गतौ चौथै सक० मन्दीभावे खमीभावे च अक• भा० पर• सेट इदित् । रुण्ठति अरुण्ठीत् | रुण्ड पु० रुटि-कच् ट ठम्य डः । म शून्ये देहे कबन्धे। रुत न० रु.क्त । रवे पशुपक्षमभृतीनां शब्दे । रुद रोदने अदा० पर० रुदा० अक० सेट । रोदित अरदत् अरेदीत् रुदित न• रुद-भावे क । क्रन्दने । कर्तरि क । कनरोदने लि। रुड वि० रुध त | आवरणादिना वेटते सतगनिरोधे च । रुद्र पु• रोदिति रुद रक् । शिवमति भेदे 'मोऽरोदीत यदरोदीत् तत् रुद्रस्य रुद्रत्वमिति वतिः । बजैकपादिनो विरूपाचः सरेश्वरः। जयन्तोयहुरूपश्च त्यम्बकोऽप्यपराजितः। वैवस्वतम सायियो हरोरुद्रा रति' सता इत्य केषु एकादशभु शिवमतभेदेषु । रुद्रज प० रुद्रात् जायते जन-ड शिववीर्य जाने पारदे । रुद्रजटा स्त्री० रुद्रस्य जटे व पिङ्गत्वात् जटिलत्वात् । मनामनाते ___लनाभेदें। रुट्रपत्नी स्त्री० ६त० । दुर्गायाम् अत म्याच (मसिना)। रुद्रप्रिया ती० ६ न. हरितक्याम् दुर्गायाश्च । বৰি মনি দ্বী বালিকা ৰিযমি:। সপৰাচ্ছি, অতিষলৈ, अन्तिमें विंशतिवर्षेषु । कद्रमावणि पु. चतुई शसु मनुष, मध्ये, हादशे मनौ । रुद्राकौड़ न० रुद्रस्थाक्रीड़ा यत्र । श्मशाने । कद्राक्ष पु० रुद्रस्याक्षीव पच । स्वनामख्याते वृक्ष । रुद्राणी स्ती• रुद्रस्य पत्नी रुद्र+डीप बानुक् छ । शिवपत्नयाम् । रुद्रारि पु० रुद्रः अरिर्थस्य । कामदेये ।। रुद्रावास पु० ६त । कैलासे, काग्याम्, श्मशाने च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy