SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३] अक कन (क) त्रि. न-कलकन (क) बहु । · दम्भरहिरे लि। अकल्का स्त्री० न-कल् क बहु० । ज्योत्स्नाथाम् । दम्भरहिते अकल्य त्रि कलासु साधुः कला+यत् न० त० । रोगिणि । अकस्मात् अव्यये न-कस्मात् न० त० । हठात्कारे, अागन्तुके च अकाण्ड पु. न-काण्ड न० त० । असमये, अनवतरे च । न काण्डः ( स्कन्धः सायको वा यस्य ) बद्ध । तत् शून्य त्रि. । अकाण्ड अव्य न-काण्ड न० त । असमये, अनवसरे च । [वि. अकाम पु० कम-धज न० त० । अनिच्छायाम् । व० कामरहिते अकामत: अव्य अकाम-तसिल । अनिच्छाहेतुतः । अकाय पु. न-काय ब० | राहौ। देहम्यून्य नि । अकार पु० अ-+-कार । ई-खरूपपणे । कारः क्रियान-कारो यस्य ब० । कर्मशून्य त्रि।। अकारण न० न-कारण न० त० | कारणभिन्न । न-कारण ( उद्देश्य, हेतु ) ब० निष्प्रयोजने, हेतुम्यून्ये च नि ! अकार्य न० क-यत् न त । द्य तक्रियाचौर्य साहसादौ दुष्ट कर्मणि | ब० कार्य पून्य त्रि । अकाल पु० न-काल न त । असमये, शुक्रास्तादिनिमित्तक व्रतान द्यकरणायोग्य काले । कृष्णवर्ण भिन्न त्रि० । अकालजलदोदय पु० अकाले जलदानामुदयः तत् पु० । कुज् - झयाम् । असमो मेघानामुट्ये च । च । अकिञ्चन त्रि० न-किचन मयूरव्य सकादि त० दरिद्र, निईने अकिञ्चन ता स्ती. अकिञ्चन+ता | परिग्रहत्यागे, दारिद्रेव च । अकिचिन वि० न-किञ्चित्-ज्ञा-क | अल्पज्ञाने, ज्ञानम्पून्य च । अकिञ्चिकर त्रि. न-किञ्चित्क-अस् । अकर्मण्ये, क्रियापून्य, नि प्रयोजने च । अकुण्ठ त्रि० न-कुण्ठा ब० | अकुण्ठिते, प्रतिभायुक्त, कार्यदक्षे च । अकुतोभय त्रि. न-कुतः-भय-मयूरव्य सकादि त० । भयम्शून्य । अकुप्य न० गुप्-यत् कस्य गः न० त० । खस रूप्ययोः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy