________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६८]
प्रियाल पु. प्रियाय छानति पर्याप्नोति अल-अच् प्रियताले (पि.
यासाल)। द्राक्षायां स्त्री० । प्री तर्पणे भ्वा० उम० सक० अनिट् । प्रियति ते अमेघीत् अप्रष्ट । प्री पीतौ कान्तौ दिवा० अात्म अक. अनिट । प्रीयते अप्रष्ट । प्री तर्पण सक० क्रमा० उभ० कान्तौ अक० अनिट् । प्रीणाति प्री- गीते अपघीत् अट । . पो तर्पणे सक० चु° उम० अनिट् । प्राययति ते अपिप्रयत्-त । पौणन न० प्री-णिच्-नुक्-ल्य ट् । तर्पण। पोत लि. प्री-क्त वा नत्वाभावः । इष्टे | तस्य नत्व प्रीणोऽप्यत्र त्रि! पीति स्त्री० प्री-भावे क्लिच । हर्षे, आमोदे, हप्तौ च । प्र सर्पण भ्वा० श्रा- सक.. अनिट् । प्रवते अपोष्ट । ग्र ट मह ने भ्वा० पर० सक० सेट् । प्रोट ति अपोटीत् । पुष भनीकरण भ्वा० पर० सक ० सेट् । पोषति अपोषीत् त्वा वेट । प्रष से के पूत्तौ च सकते हे अक०क्रया पर० सेट । प्रष्णाति अयोधीत् । प्रष्ट वि० प्रष-क्क । दग्धे । प्रेक्षा स्वी० पकर्षण पमाणादिना ईक्षा | पर्थ्यालोचनायाम् । प्रेक्षावत् विप्रेक्षा अत्यर्थे मनुम् मस्य वः । समीच्यकारिणि | प्रडा स्त्री० पु+खि अ । दोलायाम्, परिभ्रमण, खार्थकगतो,
ग्टहभेदे, त्य' च । प्रेसित त्रिप+इखि-क्ल । कम्पिते । प्रहाल दोलने अ० चुरा० उ० सक० सेट । प्रेखोलयति ते अभ..
पोलत् त । पस्योपसर्गत्वमपीत्यन्ये तेन पाङ्गिखोलत् त । प्रेत पु. ५+दण-क्त । नरकस्थ जीवे, पिशाचभेदे, अातिवाहिक
देहोत्तर जायमाने देहभे दे, "कते सपिण्डीकरण नरः सम्बत्रात्
परम् पृतदेह परित्यज्य भोगदेह पपद्यते इति स्टतिः, स्मृते च प्रेतकम्मन् न० ६ त । तस्य दाहादिके सपिण्डाकरणान्त कर्मणि । प्रेतग्रह न० ईन । प्रमथाने पतपुरादयोऽस्यत्र । प्रेतनदी स्त्री० पतगम्या नदी । यमद्वारस्थे बैतरणीनामके नदीभेदे ।
For Private And Personal Use Only