________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७४३]
प्रणाम पु० प्र+नम-धम् । प्रणतो स्वापकर्षबोध कव्यापारे करशिर:
संयोगादो, “पद्भा कराभ्यां जानुभ्यामुरसा गिरमा दृशा । वचमा
मनसा व प्रणामोटाङ्ग उच्यते, प्रत्यक अष्टाङ्गव्यापारभेदे च | प्रणाय्य त्रि० । प्र+नी एवत् | असमाते देष्ये, प्रीतिभून्य, साधी,
प्रिये च । प्रणाली स्त्री प्र+नल-धम् गौरा ङीष | जलवहनमार्गे परम्परायाञ्च प्रणिधान न० प्रणिधीयते प्र+नि+धा-ल्युट । प्रयत्ने, अभिनिवे,
योगशास्त्रोक चिन्तनविशेषरूपे समाधिभेदे च । प्रणिधि ५.. प्रणिधीयते प्र+नि+धा-कि । चरे, अनुचरे, याचने, ___ अवधाने च ।
गीता । प्रणिपात पु० प्र+नि+पत-घञ् । प्रणामे । “तहिनि प्रणिपातेने ति प्रणिहित वि. प्र+नि+धा-क्न | प्राप्त, स्थापिते, समाहिते च ! . प्रणीत वि प्र+नी-ल। पाकेन रूपरमान्यथाभावापचे पदार्थ,
चिप्ले, निवेशिते विहिते च । यज्ञ संताग्नौ पु०। यज्ञपालभेदे स्त्री० प्रणय वि० प्र+नी-यत् । वाये अधीने । प्रतति स्त्री० प्र+तन-तिन् । विस्तारे, बझयाञ्च । बल्लयां वा डीप । प्रतन पु० प्र+च्य ल ट च । पुरातने पदार्थे । प्रतल न० प्रकष्ट तलम् । पातालभेदे । प्रकष्टं तलमस्य । विस्तताङ्गलिके पाणौ पु० ।
लतायाम् । प्रतानिनी स्त्री० प्रताम; विस्तारोऽस्यस्याः रनि | विस्तारवयां प्रताप पु० प्र+तप ध । कोषदण्डजाते तेजहि, तापे, अक्ष च । प्रतापन पु. प्रतापयति तप-णिच्-स्थ । नरकविशेधे । तापके लि. प्रतापस पु० तपसि साधु प्यण प्रकष्टस्तापसः । शुक्लार्कचे । प्रतारण २० प्र+त-णिच् -ल्युट । वञ्चने । युच । प्रतारणा स्त्री० प्रति अव्य ० प्रथ डति । व्याप्ती, लक्षणे, कञ्चित् प्रकारमापत्रस्य कथने, . भागे, प्रतिदाने, प्रतिनिधीकरण, स्तोक, पे, निश्चये, व्याहत्तो, ___ग्राभिमुख्ये, खभावे च । ..
[कत्रिमभूषाया। प्रति कम्मन् न० प्रति+ज-मनिन् । विद्यमानख गुणान्नराधाने
For Private And Personal Use Only