SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दस्तोममहानिधिः। चिदात्मने नमः। अ पु० अब-ड | विष्णौ । अव्य. संबोधने, अधिक्ष , निघेधे च । अंश अदन्तचुरा० उभ. विभाजने । ग्रंशय-ति ते अांशिश-त् त । अंग पु० अंश-भावेऽच् । विभागे, विभाज्य , अवयवे, एकदेश, विभा ज्याङ्के, राशिनि शभागे च । अंशक पु• अंश-खुल् । नातौ, दायादे, राशिलिं शभागे, दिने च । विभाजके त्रि. स्त्रियाम् अंशिका । अंशल त्रि. अश+लच् बलवति । [ स्त्रियाम् अशिनी । अंशिन् त्रि. अश-णिनि । भागकारके, अययपिनि, ज्ञातौ च । अंशु पु० अश-स्मृगं कु । किरणे, प्रभायाम् वेगे,सूत्रादिसूक्ष्मांचे च । अंशुक क्ली० अंशु+क | वस्त्र , सूक्ष्मवस्त्रे , शुम्भबस्त्र, उत्तरीये च । अंशुधर पु. अशुधारि-अच् ईतक। सूर्य । वेगधरे त्रिक स्त्रियामशुधरा । अंशुपति पु० अंशु-पति त । सूर्ये । [ स्त्रियामंशुमती । अंशुमत् पु० अंशु+मत+डीम् । स्तूय्य । वेगवति अंशुमति च त्रिक अंशुमत्फला स्त्री० अंशुमत् फलं यस्याः । कदलीच्छे । अंशुमती स्त्री० अंशु+मतप । सालपणीच्चे सालपाण च । रख्याते ! अंशुविशिष्टायां स्त्रियाञ्च । ? For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy