SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ४८] संस्कारे | अधिवासयति देवता अनेन अधि+स-णिच् करणे घञ । यज्ञारम्भ पूर्व दिवसे देवतास्थापनादिकर्मणि । अधिवासन न० अधि+वस-णिच् अधिकरण ल्युट् । यज्ञारम्भात्, पूर्व दिवसे देवतास्थापनादौ । भावे ल्युट् । गन्धमाल्या द्यः पूज्यादेः संस्कार करणे । [स्कारे, कृतप्रागुताधिवासे देवादौ च । अधिवासित त्रि. अधि-यस-णिच्-क्त । गन्धमाल्यादिभिः कृतसअधिविन्न स्त्री० विद-भावे क्त । अधि उपरि किन विवाहोऽस्याः । हंतस पनि कायाम् अध्य ढायाम् स्त्रियाम् । कृत पूर्व विवाहायाः उपरि पत्या पुनर्विवाहकरणे प्रागूढाया भार्थ्यांया अधिविनत्वम् । "अपिवित्रस्त्रियै देयम्" इति स्मृति: । अधिश्रवण न• अधि उपरि श्रयण पाका) स्थापन श्रीज भावे ल्य ट् । चूलमा उपरि स्थापने, तत्पूर्व कपाको च । अधिश्रीयते पच्यतेऽत्र, करण ल्य ट् टित्त्वात् डीप । चूल्लयाम् (आका) इति, (चुला,) इति च ख्यातायाम् स्त्री०। अधिष्ठाट त्रि० अधि+स्था-टच् प्रत्वम् । अध्यक्ष, नियमित कार्य विशघाकरण न कताकतावेक्ष के च । अधिष्ठान न० अधि-स्था ल्य,ट । नियमित कार्य विशेषाकरण न सान्निध्यमात्रण, स्थितौ, वेदान्नशास्त्र प्रसिद्ध अारोपाधिकरण च । अधिकरण ल्य टि । पुरे । करण ल्यु टि । चक्रे, प्रभावे च चक्रण प्रभावेण च प्रयत्ता त्यादिसम्भवात् । अधीत लि. अधि+दू-क । पठिते । भावे क्त । अध्ययने न. । अधौतिन लि. अधीतमनेन अधीत+दूनि | कृताध्ययने । अधीन लि. अधिगतमिनं प्रभुं गतिस० | प्रायत्त धनाधीन इत्यादी तु धने अधि-इति वाक्ये समासे अध्युत्तरपदात् ख । अधीर त्रि. धीरः धैर्यान्वितः न० त० । चञ्चले । अधीश त्रि. अधिक ईशः प्रा०स० । अधिकप्रभो सार्वभौमे । अधोखर त्रि. अधिक ईश्वरः प्रा० स० । सार्बभौमे स्त्रियां डीघ् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy