________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८६
जीविका स्त्री. जीव-अ कन् अत इत्त्वम् । जीवनोपाये अाजोवने । जीवितकाल पु०जीव-भावे न तस्य कालः | जोवनावधि काले आयुधि जीवितेश पु० ईत० । यमे, प्राणवामिनि, “जीवितेशवमति जगाम ____ से”ति रघुः । जीवातौ, चन्द्र सूर्य च | प्रियनाथे त्रि. । जोवीपाधि पु० त० । सप्तसुषुप्ति जायदवस्थासु । जीव्या स्त्री० जीवाय हिता यत् । हरितक्याम्, जोवन्त्यां, गोचर -
दुग्धायाञ्च । ज रहसि भ्वा०पर अक० अनिट । जवति । अजौषीत् | जनः । ज़ गतौ सौ छात्म० सक० अनिट । जाते | अजोष्ट । जुग त्यागे वा० पर० सक० सेट इदित् । जु गति । अज गीत् । जुगुप्सा स्त्री० गुप-निन्दायां खा) सन्-अ.टाम् । निन्दायाम् । जुङ्ग पु० ज गि-अच् । वृद्धदारकने वा स्वी० इति केचित् । जुटिका स्त्री० जट-सहतौ टाप ४० । शिखायां, संहतके गे च ! जुड प्रेरण' चु० उभ० सक० सेट । जोडयति ते अज जड़त् । जुड बन्धे उदा०कुटा०पर सक० सेट । ज डति अज डीत ज जोड । जुड गतौ तु० पर० सक० सेट् । जडति अजोडीत् । । जुत दीप्तौ वा यात्म० अ० सेट् । जोतते अजोतिर । अज जोतत त जुन गतौ तु० पर° सक० सेट । ज नति अजोनीत् । जुर्व बधे भ्वा० पर०सक० सेट् । जति अजीत् । जत : जति: जुल पे घण' च उभ ० सक० सेट् । जोलयति ते अज ज लत् त । जष हप्तौ तर्क च वा चु० उभ० पक्ष वा पर०सक० सेट् । जेष- ___ यति ते जोपति अज जप्त् त अगोषीत् । जुष हाँ अक० सेवने सक० उदा० आत्म० सेट । जु गते अजोधिष्ट ।
जष्ट २० जप-त । उच्छिष्टे । . भविते वि० । जह तो० ज होत्यनया हु-बाप नि। पलाशका निर्मिते अर्द्ध
चन्द्राकतिरूपे यज्ञपात्रभेदे, पर्ण भये यज्ञपाल दे च “यस्य प.
ज हयती"ति कृतिः। ज: जर बचे घ पृ० । बन्ने , रामू हे, जटायाञ्च ।
For Private And Personal Use Only