________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४८१ }
जात्य वि० जाती भवः यत् । कुलोने, श्रेष्ठ, कान्ते च । जात्यन्ध वि० जातौ जन्मभ्येान्यः | जन्मान्धे “जान्यवोवधिरस्तथे” ति मनुः । [ न्यायोक्त सदुत्तरे । जात्युत्तर न० जात्या व्याप्तिविधुराभ्यां साधत्रधम्मप्रभ्यामुत्तरम् । जानकी स्त्री० जनकस्येयम् दुहितृत्वेन काण् | सीतायाम् | जानपद भि० जनपदे भवः, तत श्रागतो वा अण् । देशस्य देशादागते च । जनपदानां वृत्तौ खी० ङीप् । [वार्थे । जानु न० जन- जुण् । अरजङ्घयोर्मध्यभागे (बहु) स्वार्थे कन् जामदग्न्य पु० जमदग्न ेरपत्यम् यञ् । जमदग्निपुत्र परशुरामे | जामातृ पु० जायां माति मिनोति मिमीते वा च । दुहित पतौ, बल्लभे, स्वामिनि च ।
आमि खी० जन - मिण् नि० वृद्धिः । भगिन्यां दुहितरि, स्न ुषाय, कुलःस्त्रयां, सन्निहितस्त्रियाम्, “जामयो यानि गेहानी” ति मनुः जाम्बवत् पु० रामायणप्रसिद्ध भट्ट कराज |
जाम्बवती स्त्री० जाम्बवतोऽपत्यं स्वी । कृष्णस्य भाय्यभेदे जाम्बवत्कन्यायाम् “शाम्ब ! शाम्ब ! महाबाहो ! शृणु, जाम्बवतीसुतेति' स्वस्तवः । नागदमन्याञ्च ।
a
जाम्बूनद न० जम्ब नम्ब ूनदे भवम् काम् । खर्ण "तीरम्टत् तद्रसँ प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्य' भवति सुत्र सिद्धभूषणमित्यक्त सुवर्णभेदे (तद्रसं जम्बरसम्) धुस्तरे च ।
जायक न ० जवति गन्धान्तर' जि-खुल् । पीतः सुगन्धिकाष्ठे । जाया स्त्री० जन - यक् । “प्रतिर्भायां संप्रविश्य गर्भाभूत्व ेह जायते जायायास्तद्वि जायात्व' यदस्यां जायते पुनरित्यक्तायां स्त्रियाम्, ज्योतिषोक्त लग्नतः सप्तमे स्थाने च ।
Acharya Shri Kailassagarsuri Gyanmandir
जायाजीव पु० जायया जीवति जीव-क । नटे | जायानुजीविन् पु० जायामनुजीवति अनु + जीव-चिनि । नटे वेश्यापतौ, वके, दुःस्य च ।
११
For Private And Personal Use Only