SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४७८] जलौका स्त्री० उ च क नि. क जलमोक; स्थान यस्याः। (ोक) रकपायाम्। [कल्पनाधिनाथै" इति न्यायशिरोमणिः । जय वाग्विशेघे भ्वा०पर सक० सेट् । जल्पति अजल्पीत् । “मयि जल्पति ज प पु० जल्प-घञ् । परमतनिकारणपूर्वक स्वमतस्थापनरूपे वाक्य. भेदे, तत्वबुमुमो: कथारूपे वादे, कथने च । जल्पाक लि. अल्प-घाकन् । बहुकुत्सितवाक्यवदनशीले ( वाचाल ) | जर्व संघाते चुरा० उभ०अ० सेट इदित् । जम्बयति-ते अजजम्वत् त । जव पु० ज-यप । वेगे | जवन पु० जु-युच । वेगवति शीघ्र के घोटके । देशभेदे, जातिभेदे च । नवनिका स्त्री० जवन्त्यस्यां जू-ल्यु ट् खार्थे कन् । (कानात्) (परदा) ख्याते वस्त्रभेदे । जवस न० जु-यसच । घासे । जविन् पु० जयोऽस्त्यस्य इनि । घोटके, उष्ट्र च । वेगवति त्रि० । जष वधे भ्वा० उभ० सक० सेट् । जति ते अजापीत् -अजघीत् | जस मोक्षणे दिवा० पर० स० सेट । जस्यति अज उत्-ग्रजासीत् अजसीत् । [जसत् त । जस बधे अनादरे च चुरा० उभ० सक० सेट । जासयति ते अजीनस रक्षण चु. उभ० स० सेट् इदित् । जसयति ते अजज सत् त । जहतस्वार्था स्त्री० जहत् स्वार्थोयाम् । लक्षणाभ दे, यथा आयुटत जहदजहलक्षणा स्त्री० जहच अजहच स्वार्थीयां तादृशी लक्षणा । वाच्यार्थैकदेशत्यागेनैकदेशपत्तो लक्षणायाम यथा सोऽयं देवदत्त इत्यत्र तत्काले तत्कालरूपार्थत्यागेन के वन्न देवदत्तमालाथबोधनात् वाच्यार्थे कदेशक्तिता । जहलक्षणा स्वी० जहत् खार्थोयाम् उजरपदलोपः कर्म । जहत् खार्थायां लक्षणायाम् । यथा प्रायुतम् ।। जह पु० चन्द्रवंशीये राजर्षिभेदे येन गङ्गावतरण काले गङ्गापीतेति पुराणम् । [गङ्गायाम् । जहुतनया स्त्री० जङ्गोतन येव तदुदरं गत्वा ततो निसरणात् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy