________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २८० ]
"नमः कालो महाभूतानि पञ्च च । एते शुभाशुभस्येह कर्मयो न
साक्षिय इत्युक्तेषु सय्यादिषु भवतु ।
“स्वकर्मसिद्धि ं पुनर
सिद्धि खी० ६०| इष्टानिष्टफलप्राप्तौ मंदि” इति कुमारः ।
कर्माध्यक्ष प्र० ७ন० । क्रियासाचिणि कृताकृतावेशक | कम्मर पु० कर्म रति का काय् । कर्मकारे (कामार) जातिभेदे वंशभ ेदे (बेड़वांश), कर्मरङ्गे हच्च च ।
कर्मिष्ठ लि० अतिशयेन कर्की द्रष्ट इनेर्लुक् । क्रिवादचे जने । कर्मेन्द्रिय न० कर्मणां क्रियायां साधमभ तमिन्द्रियम् । हस्तपादादौ, ततो हि चलनादानादिक्रिया निष्पद्यते ।
कर्श्व दर्पे भ्वा० पर० व्त्रक० सेट् | कर्बति कर्वीत् ।
कर्वट पु० कर्य -काट | द्विशतव्याममध्ये सुम्दरस्थाने, यत्र गत्वा क्रय विक्रयादिना सनिहितजनपदवासिनो जना जीवन्ति ताशे यामे पुरे वा नगरमात्त्रे च ।
कव्वंर पु० कृणाति हिनस्ति कृ-बधे वरच् । व्याघ्र े, राचसे च । शृगाले स्त्री० ङीष् । [ कन् ग्वल | अ.घातकट । कर्बुदार पु० कर्व दर्भे उण, तं दारयति ह~द्रष् 1 कोविदारक स्वार्थे कर्बुर पु० कर्व - डर | राक्षसे, पापे, नानावर्षे च तद्दति मि० : कर्ष
पु न० कृष - काच कर्मणि घन वा । शोड़नामके माने, तमि सुवर्णे च ।
कर्षक पु० कष- ल । लषोपचे ।
कर्षफल पु० कर्षं तन्मात्र ं फलमस्य । विभीतकष्टच्च े, ब्रामलक्याम्
स्त्री० टाप !
कर्षिणी स्त्री० कृष - विनि । चोरिपोटच े,
Acharya Shri Kailassagarsuri Gyanmandir
敷
[ गामेर लौह ) |
खलीने च ( अश्वला
`घर्षू पु० कृष– ऊ । करीषाग्नौ ( घुटियार गुन) कृषौ च | कुल्याय,
नदीमात्र च स्त्री० ।
[ काले इत्यर्थे ।
कर्हि काव्य० कस्मिन् काले किम्+र्हिन् कादेशः । अनद्यतमे कस्मिन् कर्हिचित् श्रव्य कर्हि +चित् । कमि चित्काले इत्यर्थे ।
For Private And Personal Use Only