________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
[ १३७ 1
अशुमेधीय पुण्यश्वमेधाय हितः श्रश्वमेधाच्छ चं पा०छ । यश्वमेधाङ्गेऽश्वे
अशयुज स्त्री० अश्वेन हयमुखाकारेण युज्यते । पाशिनीनच
तस्या वा युतुल्यरूपत्वात् । युज- क्रिप् अयुमपि अन अ कारेण युज्यते यत्र चान्द्रा थिनमासि पौर्णमास्याम् । तस्मिन् चान्द्रमासे च “श्रश्वयुक् कष्णपच े तु श्राद्धं कुर्य्यात्” इति स्मृतिः । मत्वर्थीयेऽचि । भूयुजोऽप्यत्र ।
अमरोधक ए० अथ्रु' बयति बध- एवुल् । करवीरे वर्षे | अभ्यवक्त ५० व्यवस्य वक्लनिय वज्ञानस्य । अशुमुलाकारसुखपति : पुरु याकारान्याङ्ग के किनरे ।
Acharya Shri Kailassagarsuri Gyanmandir
अवार (ह) पु० अयं वारयति चुरा० - ०० । অरोहिणि | वह–णिच्-काण । यशृंवाहोऽप्यत ।
अशूस्तन वि० न श्रोभव: शुस्+व्य, त्रुट् च 1 परदिनास्थायिनि एकदिननिर्वाहोचितेऽञ्चादौ “स्तनविधानेन हर्त्तव्यम्” इति मनुः ॥ अशाच ४० अश्वस्याची काच् समा० | देवस पटके । अमाभिधानी स्त्री० श्वोऽभिधीयतेऽभिधाय तेऽमया काभिधा - ल्युट् । व्यश्वमन्वनरळ्वामभिधानीबाळ्या "मामटम्याट्रशनां मृतस्येत्य वाभिवानीमादत्ते" इति श्रुतिः ।
अश्वारि पु० अश्वस्यारिः ६० | महिषे ।
अश्वारोह पु० श्रश्वमारोहति रुह-बय् । व्यश्वाहके, अश्वारोह येन युद्धकर्त्तरि च । गावां खो
अश्वात्ररोहक पु० कात्रस्ता दुनिवावरोहति खुस् । अवगम्बाष्टते । अश्विन् पु० डिय० यश्वाः सन्ति ययोः इनि । स्वर्गवैद्ययोः । अश्विनी स्त्री०वश्वस्तद्ददुत्तमाङ्गाकारोऽस्यस्य इनि ङीष् । सप्तविंशतिनक्षत्रमध्य े प्रथमे मचत्तः ।
7
अश्विनीकुमार पु० वि० श्वोभूता संज्ञानाम्ती सूर्यपत्नी तस्यामश्वरूपेण सूर्येण जातौ कुमारौ । स्वर्गवैद्ययो: । [हिते लि० अखोय म० अश्वानां समूहोऽश्वेभ्योहितं वा । श्रश्वसमूहे अवअश्वोरस न० अश्वानासुर द्रव मुख्यम् अच् समा० | मुख्ये अश्वे |
For Private And Personal Use Only