________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३४१ ]
हेति ती. हन-करणे तिन् नि । अस्त, अग्निशिखायां, सूर्य । ___किरण', तेजोमाने, साधने च । हेतु पु. हि-तुन् । कारणे, अनुमित साधने याप्य, फले च ।' हेतुता स्त्री० हेतोर्भारः तत् । हेतुत्वे, कार्या व्यवहितपूर्व क्षणे
नियत कार्याधिकरणत्तित्वरूपे कारणत्वे, सङ्ग त विशेघे च 'हेतु
तावस रस्तथेति' प्राञ्चः । हेतुमत त्रि. हेतरस्यस्य मतम् । कार्थे । स्त्रियां डीप । हेत्वाभास पु० हेतु रव अभासते श्रा+भास-अच हेतोयाँ अाभासः
श्रा+भास-घञ् । दुष्ट हेतो, हेतूदोघं च । स च दोषः पञ्चविधः व्यभिचारः, विरुवता, अमिधः, सत् प्रतिपक्षता, बाधवः ताश.
दोघेघ सत्तु अनुमितिनोंति एतल्स क्ष गोदाहरणादकं वाचस्पत्ये । हेम न० हि-मन् । स्वर्णे, धुस्त रे, माधक परिमाणे च । कृष्णवणाचे, . बुधे च पु० । हेमकन्दल पु० हेमवणं कन्द लाति ला-क | प्रचाले । हेमकान्ति स्त्री. हेम्न व कान्तिरस्याः । दारु हरिद्रायाम् स्वर्ण तल्थ
द्युतियुक्त वि० ६ त० । स्वर्णस्य दीप्तौ स्त्री । हेमकार पु• हेम तन्मय भषणं करोति क-ग्रण। स्वर्णकारे । वर्ण
सङ्करभेदे । (में करा) हेमकिचल्क न. हेमेव पोतं किलक यस्थ । नागकेशरे । हेमकूट पु० हेममयः को यस्य । किंपुरुषवर्षस्थे पर्चतभेदे । हेमकेतकी स्त्री नेमबर्गा केतकी । स्वर्ण केतक्याम् । हमक्षीरो स्त्री० हेम इय पीत क्षीर यस्याः । स्वर्ण क्षीर्याम् । हेमगन्धिनी स्त्री हेम्नः नागकेशरस्येव गन्धोऽस्त्यस्याः रनि डीप ।
रेणु काख्य गन्धद्रव्ये । हेमगौर पु० हे मेव गौरः पीतः । अशोक, स्वर्ण तुल्यपीते वि.। हेमतार न• हेम तारयति उत्कष्टं करोति तु-णिच-अण्ण् । तत्ये हेमदुग्धक पु० हेमवणं दुग्ध निर्यासोऽस्य का । उडुम्बरे । वर्ण
क्षीयां स्त्री० वा डीपि अत इत्वम् ।
For Private And Personal Use Only