SearchBrowseAboutContactDonate
Page Preview
Page 1226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२१४ ] सम्परा वि सम् + पूर-क्त । परिपूणे, समय च श्रादित्योदयवेलाया: . प्राङमहहयान्विता एकादशोहि सम्पूर्णेति स्टाय तो एकादशीभेदे. सम्म त त्रि० सम् + एच-क्त । मिश्रित , सम्बने च । समाण यन न० सम् + + पी-लुपट । सम्यगवङ्गितादशोधनाय. संस्कारविशेघे, विधाने च । सम्पति अव्य सम+पति+समाहारहन्छः । इदानीमित्यर्थे । सम्प्रतिपत्ति स्त्री० सम+प्रतिपद्यते तिन् । वाद्युक्तार्थविषयस्वीकरणे 'श्रुत्वाभियोग प्रत्ययों यदि तं प्रतिपद्यते सा तु सम्प्रतिपत्ति: स्यादिति सत्य को व्यवहारे उत्तरभेदे च । सम्पदाट त्रि० सम+प्र+दा-टच । दानकर्तरि । सम्प्रदान न० सम्+प्र+दा-मावे लुपट् । सम्यक् प्रदाने । सम्प दीयते ऽमै लुट् । 'कर्मणा यमभिमति स सम्प्रदान"मिति पाणिन्य क्त दानकर्मोहे श्ये तच विविधम् । 'यनिराकरणात्क - स्त्यागाङ्गकर्मणेप्सितम् प्रेरणानुमतिभ्याञ्च लभते सम्प्रदानताम्' इति । तत्व विष्णवे वस्त्र ददातीत्यादौ अनिराक सम्पदानम, याचकाय धन ददातीत्यादौ मेरायट सम्प्रदानम्, गुरवे धन ददातोत्यादी अनुमन्त सम्प्रदानम्। [नार्थसमर्थने । सम्प्रधारणा स्त्री० सम++ध-णिच-युच। युक्ता युक्तत्वविवेचनेसम्प्रयोग पु• सम् + प्र+युज-घञ् । यादिलाभेच्छया धनादिविनि योगे । 'विभागः सम्प्रयोगो"ति स्म निः रमणे, सम्बन्ध' च । सम्प्रयोगिन् वि. सम्++ युज घिणुन । कासके कलाकेलिकारके, सम्यगलामाथं धनादिविनियोजके च। सम्प्रसाद पु० सम् + प्र+सद-घञ् । योगादिशास्त्रोके चित्तस्य नैर्म ल्य सम्पादके प्रयत्नभेदे । भावे धज । सम्यकम सनायाम् । सम्साधन न० सम् + प्र+साध-णिच-करणे ल्युट । कटकादौ • भूषणे । भावे ल्यु ट । भूप्रक्रियायाम् । सम्प्रसारण न• सम्++ह-णिच-ल्युट । सम्यगविस्तारणे सम्पादने, ... व्याकरणोक्त यणः स्थाने नायमाने सजवणे च For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy